SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ४७१-७५] २१९ दसकालियसुत्तं । [विणयसमाधीए तइओ उद्देसओ] - - पढम-बितिउद्देसभणितविणयसावसेसपडिवादणत्यमुद्देसो ततियो वि भण्णति, जतो [पढमुद्देसे] विणयविहाणं बहुविहं, बितिए विसेसेण विणयफलमुवदिहूँ, इह तु “स पूज्यः" इति इमम्मि चेव लोगे कित्तिमयं फलं परभवे बहुतरगुणमिति ततियुद्देससंबंधो। तस्स इमं आदिसुतं ४७३. आयरियऽग्गिमिवाऽऽहिअग्गी, सुस्सूसमाणो पडिजागरेज्जा। 'आलोई इंगितमेव णच्चा, जो छंदमाराधयती स पुज्जो ॥१॥ ४७३. आयरियऽग्गिमिवाऽहिअग्गी० वृत्तम् । सुत्त-ऽत्थ-तदुभयादिगुणसंपण्णो अप्पणी गुरूहिं गुरुपदे त्यावितो आयरियो, तं अग्गिमिवाऽऽहिअग्गी जधा आधितग्गी परमेण आदरेण सुस्सुसमाणो मंताऽऽहुतिविसेसेहि ‘मा विज्झाहिति'ति पडिजग्गति एवमायरियं पडिजागरेजा । इमेण पुण विधिणा-आलोइतं इंगितमेव णचा, आलोइयं इसि ति निरिक्खितं, जं आलोइयं वत्थु, जधा सीतवेलाए पाउरणं, तेण 10 छंदमाराधयति, छंदो इच्छा तामाराधयति । अभिप्पायसूयकमाकारितर्मिगितं । यथा इङ्गिताकारितैश्चैव क्रियाभिर्भाषितेन च। . नेत्र-वक्त्रविकाराभ्यां गृह्यतेऽन्तर्गतं मनः ॥१॥ [.. एतेण विधिणा जो छंदमाराधयति स पूयारुहो सपक्ख-परपक्खातो ति स पुज्जो। चोदगो भणति–किमुदाहरणसमुच्छेदो वट्टति ? जतो जधाऽऽहिअग्गी [सुतं ४४३] इति भणिते पुणो आयरिय अग्गिमिवाहिअग्गी 15 इति १ । आयरिया भणंति-जधाऽऽहिअग्गी जलणं णमंसे [सुत्तं ४४३] एत्थ आदरपडिवत्ती, आयरियं अग्गिमिवाऽऽहितग्गी एत्थ आलोइत-इंगितादीतस्सावज्झापतन्त इव (१) सततपडियरणीयता, एस विसेसो ॥१॥ विणयप्पओगे कारणमुवदिसंतेहि भण्णति४७४. आयारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वकं । जहोवदिठं अविकंपमाणो, जो छंदमाराधयती स पुज्जो ॥ २ ॥ 20 ४७४. आयारमट्ठा. वृत्तम् । पंचविधस्स नाणातिआयारस्स अट्ठाए एवं विणयं पउंजे। तमुपदेसं सुस्सूसा सोतुमिच्छा । एवं विणयक्कमेण परि] समंता गेण्डितुं वकं गुरूणं जहोवदिढ अणूणमधितं एवं वक्कपरिग्गरं काऊणं, वकं पुण वयणसमुदायो, तदुपदेसातो अविचलमाणो अविकंपमाणो तेसिं गुरूणं छंदं अभिप्पायं जो आराधयति संसाहयति स भवति पुज्जो ॥२॥ विण्णाणं विणयकारणमुद्दिस्स भणित । इदं पुण चरित्तपडिवत्तिप्पधाणमुपदिस्सति, जधा ४७५. रॉइणिएसु विणयं पयुंजे, डहरा वि य जे परियायजेट्ठा। __णियत्तणे वट्टति सच्चवादी, ओवायवं वक्ककरे स पुज्जो ॥ ३ ॥ - . १ इय इंगि खं १-२-४ जे० ॥ २ पडिगिज्झ जे० ॥ ३ अभिकंखमाणो गुरुं तु नासाययइ स अचू• वृद्ध० विना ।। ४ रातिणि वृद्धः । रायणी खं ४॥ ५'यागजे खं ३॥ ६ नीयत्तणे खं १.३.४ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy