SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १८४ णिज्जुत्ति-चुण्णिसंजुयं [अट्ठमं आयारप्पणिहिअज्झयणं सुप्पणिधितजोगी पुण० गाहा । सुप्पणिधिया जस्स कायादयो जोगा सो सुप्पणिहितजोगी। सो पुण ण लिप्पति जहा अप्पसत्यपणिधिजुत्तो पुव्वभणितदोसेहिं । पुव्वोवचियाणि वि णिहहति कम्माइं नाणावरणादीणि । णिदरिसणं-सुक्खमिव तणं जहा अग्गी ॥ १५ ॥ २०९ ॥ जतो एवमप्पणिधाणे दोसा, गुणा य सुप्पणिधाणे तम्हा तु अप्पसत्थं पणिधाणं उज्झिऊण समणेणं ।। पणिधाणम्मि पसत्थे भणितं आयारपणिधाणं ॥ १६ ॥ २१०॥ ॥ आयारपणिहिणिज्जुत्ती सम्मत्ता॥ तम्हा तु अप्पसत्थं पणि० गाधा । तम्हा इति पुव्वभणितकारणावमरिसणं । अतो अप्पसत्थं पणिधाणमुजिमऊण पसत्थे पणिधाणे भगवता भणितमायारपणिधाणमिति ॥ १६ ॥ २१०॥ 10 एस णामणिप्फण्णो । सुत्तालावगनिप्पण्णे सुत्तमणुओगहाराणुक्कमेणं । तं पुण इमं ३७० आयारप्पणिधिं लडं जहा कातव्व भिक्खुणा । तं भे उदाहरिस्सामि आणुपुग्वि सुणेह मे ॥ १ ॥ ३७०. आयारप्पणिधिं लढुं० सिलोगो । आयारो पणिधी य पुब्वभणितमुभय, आयारे पणिधी आयारप्पणिधी आयारे सव्वप्पणा अज्झवसातो तं लड़े पाविऊण जहा कातवं जमायरणीयं तं भे 15 उदाहरिस्सामि, तमायरणीयं भगवतो सयमुवलम्भ सव्वं आगमतो वा, गणहरादीणिवयणमिणमंतेवासिचोदणे, तं मे उदाहरिस्सामि कहयिस्सामि । आणुपुर्दिव जहापरिवाडिं सुणेह मे ॥१॥ आयारपणिधीए सुत्ते पुव्वं चरित्तायारो भण्णति, दंसण-नाणायारा जतो तम्मि सण्णिधिता, कहं ? "नादंसणिस्स नाणं." [उत्त० भ० २८ गा० ३०] गाहा, चरित्तं च जीवातिवातवेरमणाति, जीवा पुढविमादयो त्ति तदुईसत्थं भण्णति ३७१. पुढवि दग अगणि वाऊ तण रुक्ख सबीयगा । 20 __ तसा य पाणा जीव ति इइ वुत्तं महेसिणा ॥ २ ॥ ३७१. पुढवि दग० सिलोगो । पुढविदगा-ऽगणि-वातवो सव्वप्पभेदभिण्णा सूतिया । तृण अप्पकाया वि वणस्सति त्ति जुत्तं भण्णति, रुक्खवयणेण दुवालसविधाण सूयणं, सबीयका इति मूलादिवणस्सतिविकाराण । एते पढविमादिणो पंच तसा य बेंदियादयो जीवा। इतिसद्दो परिसमत्तीए, एते एव, ण पुण एतव्वतिरित्ता केयि । बितियो इतिसद्दो प्रकारार्थे सर्वभेदोपसङ्ग्रहाय । वुत्तमुपदिटुं महेसिणा गौरवविधाणत्यं सव्वण्णुणा, 26 ण प्पिधज्जणेण केणति ॥ २॥ परूविएसु छसु जीवणिकायेसु तदुपरोधपरिहरणत्थमिदं भण्णति ३७२. तेसिं अच्छणजोगेण णिच्चं भवियवयं सिया । मणसा काय वक्केणं एवं भवति संजते ॥ ३ ॥ १भणिओ आयारपणिहि त्ति खं० पु० सा० । भणिया आयारपणिहि त्ति वी० ॥ २ एतद्गाथानन्तरं नियुक्त्यादर्शेषुछक्काया समितीओ तिणि य गुत्तीओ पणिहि दुविहा उ । आयारप्पणिहीए अहिगारा होति चउरेते ॥ इत्येषा गाथाऽधिका उपलभ्यते। नास्तीय गाथा चूर्णा-वृत्तिकृद्भिर्व्याख्याता ॥ ३ निर्वचनम् ॥ ४ अगणि मारुय तण खं ३-४ जे. शु० । अगणि वाऊ तण खं १-२ अचू० हाटी०॥ ५ वायवः॥ ६ अल्पकायाः॥ ७ द्वादश मेदाः प्रज्ञापनासूत्रप्रथमपदे २२ सूत्रे यथा-"रुक्खा १ गुच्छा २ गुम्मा ३ लता ४ य वल्ली य ५ पव्वगा ६ चेव । तण ७ वलय ८ हरिय ९ ओसहि १० जलरुह ११ कुहणा १२ य बोद्धव्वा ॥” इति ॥ ८ होयव्वयं खं १-२-४ जे० शु० वृद्ध० । भोयव्वयं खं ३ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy