SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ णिजुत्तिगा० १७५-८१] दसकालियसुत्तं । १६१ कतपरिमाणस्सोभयकधणे विसंवायणे य उप्पण्णविगतमिस्सिता ३। जीवंत-मतयसंख-संखणतायिरासिदरिसणे 'अहो ! जीवरासि' त्ति भणंतस्स 'जीवंतेमु सचं, मतेसु मोसं' ति जीवमीसिया ४ । एत्थ चेव बहुसु मतेसु 'अहो ! अजीवरासि' त्ति भणंतस्स [ 'मतेसु सचं, ] जीवंतेसु मुसा' इति अजीवमीसिया५। सव्वं मतममतं वा मीसमवधारेंतस्स रासी जीव[अ]जीवमीसिया ६। मूलगाति अणंतकायं तस्सेव परिपंडुरपत्तेहिं अण्णेण वा वणस्सतीकायिएण मिस्सं दट्टण 'एस अणंतकायो' ति भणंतस्स अणंतमीसिया ७ । तमेव समुक्खातमेतं परिमिलाण-5 ममिलाणमज्झे रासीकतं 'परित्त' इति भणंतस्स परित्तमीसिया ८ । अद्धा कालो, सो दिवसो रायी वा, जो तं मिस्सीकरेति, परं तुरावेतो दिवसतो भणति-'उटेह, रत्ती जायति' एसा अद्धमीसिया ९। तस्सेव दिवसस्स रातीए वा एगदेसो अद्धद्धा, तं पढमपोरिसिकाले तहेव तुरितं 'मज्झण्हीभूतं' ति भणंतस्स अद्धद्धमीसिया १०॥७॥१७७॥ असच्चमोसावसरो । सा दुवालसविधा, तं०-इमाहिं दोहिं गाहाहिं अणुगंतव्वा । तंजहा आमंतणि १ आणमणी २ जायणि ३ तह पुच्छणी ४ य पण्णवणी ५। 10 पञ्चक्खाणी भासा ६ भासा इच्छाणुलोमा य ७॥८॥ १७८ ॥ अणभिग्गहिता भासा ८ भासा य अभिग्गहम्मि बोधव्वा ९। संसयकरणी भासा १० वोकड ११ अव्वोकडा १२ चेव ॥९॥ १७९॥ आमंतणि आणमणी० गाहा । अणभिग्गहिता भासा. गाधा । हे देवदत्त ! इति आमंतणी १। कजे परस्स पवत्तणं, जधा 'इमं करेध' ति आणमणी २ । कस्सति वत्थुविसेसस्स 'देहि' 15 त्ति मग्गणं जायणी ३ । अविण्णातस्स संदिद्धस्स वा अत्थस्स जाणणत्थं तदभियुत्तचोयणं पुच्छणी ४। विणेयस्सोवदेसो, जधा-"पाणवधातो नियत्ता भवंति दीहादया अरोगा.य ।" [ एवमादि पण्णवणी] ५ । जातमाणस्स पडिसेधणं पञ्चक्खाणी। कजे पँडिवातितस्स 'तहा भवतु, ममावि पढममभिप्पेयं' ति इच्छाणुलोमा ७। अत्थाणभिग्गहेण बालुम्मत्तप्पलाव-हसियायि अणभिग्गहिया ८। घडातिअत्थपडिवातणाभिग्गहेण अभिग्गहिता ९ । एका वाणी अणेगाभिधेया, सेंधवादिसद्द इव पुरिस-वत्थ-लवण-वाजिसु पवत्तमाणा 20 संसयकरणी १० । घडातिलोगप्पसिद्धसद्दत्था वोकडा ११ । अंतिगभीरसद्दत्था ललक्खरपयुत्ता य अवि. भावितत्था अव्वोकडा १२ ॥ ८ ॥ १७८॥९॥ १७९ ॥ उक्ता असच्चमोसा । पुणो सबा वि य सा दुविधा पज्जत्ता खलु तहा अपजत्ता। पढमा दो पजत्ता उवरिल्ला दो अपजत्ता ॥ १० ॥ १८० ॥ दारं । सव्वा वि य सा दुविधा गाहा । चतुविधा एसा भासा दुविहा संभवति, तं०-पज्जत्तिगा25 अपजत्तिगा य । अत्थावधारणसमत्था पजत्तिगा, तविवक्खिया अपजत्तिगा। सच्चा मोसा य आराहणविराहणरूवेण पञ्जत्तियाओ । उवरिला दो अणवधारियाराहण-विराधणरूवातो त्ति अपज्जत्तियाओ ॥१०॥ ॥१८० ।। एसा दव्वभावभासा । इमा सुतभावभासा सुतधम्मे पुण तिविधा सच्चा मोसा असचमोसा य। सम्मदिट्ठी तुं सुते उवयुत्तो भासए सचं ॥ ११ ॥ १८१॥ 30 सुतधम्मे पुण तिविधा० अद्धगाधा । सुतं पढंतस्स तिविधा भासा संभवति-सचा मोसा असच्चमोसा । तत्थ सच्चाए इमं गाहापच्छद्धं-सम्मदिट्टी तु सुते उवयुत्तो भासए सचं ॥ ११ ॥ १८१ ॥ १ जीवन्मृतकशङ्ख-शङ्खनकादिराशिदर्शने ॥ २ समुत्खातमात्रम् ॥ ३ तुवावेंतो मूलादर्श ॥ ४ आणवणी पु० वी० सा० ॥ ५वोयड ११ अब्बोयडा पु० वी० सा• वृद्ध०॥ ६ दीर्वायुष्काः ॥ ७ याचमानस्य ॥ ८ प्रतिपादितस्य ॥ ९ अतिराभी मूलादर्श ॥ १० उ सुओवउत्तो जं भासई सञ्चं पु० वी० । उ सुओवउत्तो सो भासई सच खं० सा. हाटी.॥ ११ सञ्चामोसाए इमं मूलाद* ॥ दस० सु. २१ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy