________________
सुत्तगा० ३१३ णिज्जुत्तिगा० १७१-७४]
दसकालियसुत्तं ।
१५९
[सत्तमं वक्कसुद्धिअज्झयणं ]
॥ नमो सुयदेवयाए भगवतीए ॥ धम्मट्ठितस्साणुक्कमेण विदितायारवित्थरस्स परोवदेससामत्थोववण्णणमुपदिस्सति, सव्ववयणदोसपरिहरणत्थमणवजा वक्कसद्धी. एतेणाणक्कमेण आगतस्स वकसद्धीअज्झयणस्स चत्तारि अणिओगद्दारा जहा आवस्सए। नामनिप्फण्णो से वक्कसुद्धी, अतो वक्कं निक्खिवितव्यं, सुद्धी निक्खिवितव्वा । पढमं वकं निक्खिप्पति
निक्खेवो तु चउको वक्को दवं तु भासदवाई।
भावे भासासद्दो तस्स ये एगट्ठिया इणमो॥१॥१७१ ॥ ' निक्खेवो तु चउक्को गाधा । नाम-ठवणातो गतातो। दव्ववक्कं वक्कजोग्गा दव्वा । ताणि चेव वक्कभावपरिणामिताणि निगिरिजमाणाणि तं भावं भावयंतीति भाववक्कं । वक्कएगहिताणि ॥१॥ १७१॥ 10
वकं वयणं च गिरा सरस्सती भारती य गो वाणी।
भासा पण्णवणी देसणी य वैइजोग जोगे य ॥ २॥ १७२॥ वकं वयणं च गिरा० गाधा । वयियव्वं वकं । वयंति तेण अत्यमिति वयणं । णिगिरंति तामिति गिरा। सरो से अस्थि ति सरस्सती। अत्थभारं धरेतीति भारती। णिसिरिया लोगंतं गच्छतीति गो। वणयतीति वाणी। भासणेण भासा। पण्णविजति तीए इति पण्णवणी। अत्थनिदिसणे निदेसणी। 15 जीवस्स वायाकम्मं वइजोगो। सुहा- सुहजोयणं जोगो॥२॥१७२ ॥ दव्वभासा पुण इमा
दव्वे तिविधा गहणे य णिसिरणे तह भवे पराघाते।
भावे दवे य सुते चरित्तमाराहणी चेव ॥ ३ ॥ १७३ ॥ दारगाहा ॥ दवे तिविधा गहणे य णिसिरणे० गाधापुव्वद्धं । दव्वभासा तिविधा, तं०-गहणं णिसिरणं पराघातो य । वइजोगपरिणतस्स अप्पणो गहणसमए भासादव्योपादाणं गहणं । तेसिं चेव उर-कंठ-सिर-जिन्भा-20 मूल तालु-णासिका-दसणोडेसु जहाथाणसम्मुच्छिताणं विसज्जणं निसिरणं । निसिडेहिं विघट्टिताणं तप्पाजोग्गाण दव्वाण भासापरिणती पराघातो। एसा दबभासा।[भावभासा] इमेण गाहापच्छद्धेण भण्णति-भावे दव्वे य सुते. अद्धगाधा । परावबोधायिकयाभिप्पायस्स सयमवधारितत्थस्स वेदणादिव परं गर्म अप्पसवित्तिरूवं वयणपणिधाणं भावभासा। सा तिविधा, तं जधा-दव्वभावभासा सुतभावभासा चरित्तभावभासा। दव्वविभावणं दवभावभासा, जधा घडग्राहकघडविण्णाणं ॥३॥१७३॥ सा आराहणाति चतुविधा
आराहणी यु दव्वे सचा मोसा विराहणी होति ।
सच्चामोसा मीसा असचमोसा य पडिसेधो ॥४॥ १७४ ॥ आराहणी यु० गाधा । जधत्थं दव्वं आराधेति दव्वाराधणी सचा। तन्विवरीया दवविराधणी मोसा । तथा अण्णहा य पडिवायेति आराहणी-विराहणी सचामोसा । आराधण-विराधणविरहितं [ पडिसे 30 धनिमित्तं अत्थसमूहमसच्चामोसा ॥४॥ १७४ ॥ तं सच्चं दसविधं
१ उ वी० सा• हाटी ॥ २ भारही सा• वृद्ध० ॥ ३ वयजोग सा०॥ ४ संपुच्छिताणं मूलादर्शे ॥ ५ परावबोधादिकृताभिप्रायस्य ॥ ६उ खं० पु. वी. सा. हाटी।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org