SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १५६ 15 णिज्जुत्ति-चुण्णिसंजुयं [छटुं धम्मत्थकामज्झयणं ३०५. वाहितो वा अरोगो वा० सिलोगो । वाही पुव्वभणितो, सो जस्स संजातो सो वाहितो। अरोग इति वाहियजातीय एव । जराभिभूत-तवस्सीण कोति सरीरस्स पाणितेणामिसेयणं सिणाणं, जो इति उद्देसवयणं, पत्थणं अभिलसणं, तं जो वाहितो अरोगो वा सिणाणं पत्थए । तेण वोकंतो होति आयारो, वोकंतो वोलीणो यदुक्तम् । संजमो सत्तरसविहो, सो जढो परिच्चत्तो । आयार-संजमविसेसो5आयारो चक्कवालसामायारी, तेण सत्तरसविधस्स [ संजमस्स ] अणुपालणं ॥ ६॥ सिणाणगतअसंजमदोससमुन्भावणत्थमिदं भण्णति३०६. संतिमे सुहुमा पाणा घसीसु भिलुहासु य । जे तु भिक्खू सिणायन्तो वियडेणुप्पीलावए ॥ ६१ ॥ ३०६. संतिमे सुहमा पाणा सिलोगो। संति विजंति, इमे इति चक्खुगेज्झा, पगरिसेण सण्हा 10 सुहुमा, पाणा जीवा, ते तसा कुंथुमादि, थावरा पिथियाँति । तेसिं विसेसेण झुसिरहाणेसु घसीसु भिलुहा सु य गसति सुहुमसरीरजीवविसेसा इति घसी अंतोसाणो भूमिपदेसो पुराणभुसातिरासी वा, कण्हभूमिदली भिलुहा । जे इति सुहुमसत्तुद्देसो, तुसद्देण न केवलं घसि-भिलुधासु समभूमीए वि । भिक्खणसीलो भिक्खू सिणायन्तो पहाणारंभं करेंतो विगडेण फासुपाणिएणावि उप्पीलावए उप्पीलेजा। तेसिं तं अत्यग्धमतरणीयमिति विणासमुपगच्छंति, एस दोस इति ॥ ६१॥ ३०७. तम्हा ते ण सिणायंति सीतेण उसिणेण वा । जावजीवं वयं घोरं असिणाणमेहिट्ठए ॥ ६२ ॥ ३०७. तम्हा ते ण सिणायंति० सिलोगो । तम्हा इति पुव्वभणितं कारणं पडिनिदिसति । ते इति 'पुवरिसिचरितमणुचरितव्वं' ति तेसिं गहणं, जहा तेहिं वजियं सिणाणमेवं वजणीयं । सीतेण वा सुहफरिसेण उसिणेण वा आउविणासकारिणा । बंभचेरगुत्तिनिमित्तं कायकिलेसो प्पमा(धम्मा)तिसु एवं । अतो 20 जावज्जीवं वयं घोरं, जावजीवमिति जाव प्राणा धरंति वयं अण्हाणगं घोरं दुच्चरं असिणाणं अण्हाणगं तं अधिटेज इति ॥६२॥ ___ सउव्वदृणं ण्हाणं भवति, हायस्स वा सरीरसुगंधिकरणे इमाणि 'पतुज्जंतीति भण्णति ३०८. सिणाणं अधवा ककं लोडं पउमगाणि य। ___ गायस्सुव्वट्टणट्ठाए णाऽऽयरंति कयायि वि ॥ ६३ ॥ 25 ३०८. सिणाणं अदुवा कक० सिलोगो । सिणाणं सामइगं उवण्हाणं । अधवा गंधवट्टओ कर्क व्हाणसंजोगो वा । लोद्धं कसायादि अपंडुरच्छविकरणत्थं दिज्जति । पउमं पउमकेसरं कुंकुमं वा । चसद्देण जं एवंजातीयं तं घेप्पति । जधुट्ठिाई गायस्सुव्वदृणट्ठाए, गातं सरीरं तस्स उन्वट्टणानिमित्तं णाऽयरंति भगवंतो साधवो कयायि कहिंच धम्माभिघातावत्यंतरे ५॥६३॥ सोभवजणमिति दारं-तस्साभिसंबंधो, जति कोति वयेज-सिणाणे उप्पीलावणदोसो, पउमादिसु को 30 दोसो ?, भण्णति-विभूसाइ वा वि विभूसादोस एवेति नियमिजति १ घसाहि मिलगाहि य वृद्ध । घसासु भिलुगासु य ख १-२-३-४ शु• हाटी। घसासु भिलुघासु य जे । घसीसु मिलुधासु य अचू०॥ २जे य भिक्खू सिणायंति खं ४ ॥ ३°णुप्पलाख १ शु• हाटी.॥ ४ पृथ्व्यादि । ५ महिट्रगा खं १-२-३-४ जे० शु• हाटी० ॥ ६पभुज मूलादर्शे ॥ ७ अदुवा ' खं १ अचू० विना ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy