SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १५२ णिज्जुत्ति-चुण्णिसंजुयं [छटुं धम्मत्थकामायणं २८७. तम्हा एयं वियाणित्ता दोसं दोग्गतिवडणं । वणस्सतिसमारंभं जावजीवाए वजए ॥ ४२ ॥ २८५-८७. वणस्सति ण हिंसंतिक सिलोगो । वणस्सति विहिंसंतो० सिलोगो। तम्हा एयं · वियाणित्ता सिलोगो । वणस्सतिअभिलावेण तिण्ह वि जहा पुढविकाये अत्थो ५॥ ४० ॥४१॥ ४२ ॥ __ २८८. तसकायं ण हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजता सुसमाहिता ॥ ४३ ॥ २८९. तसकायं विहिंसंतो हिंसति तु तदस्सिते । तसे य विविहे पाणे चक्खुसे य अचक्खुसे ॥ १४ ॥ २९०. तम्हा एयं वियाणित्ता दोसं दोग्गतिवड़णं । 10 तसकायसमारंभं जावज्जीवाए वजए ॥ ४५ ॥ २८८-९०. एवं तसकाये वि तिण्ह सिलोगाण ६॥४३॥४४॥४५॥ एतं कायछकं । गता मूलगुणा । मूलगुणोवदेसाणंतरं तेसिमेव सारक्खणत्थमुत्तरगुणोवदेसो, महन्वतसारक्खणत्यमिव भावणातो। पढमोत्तरगुणो अकप्पो । सो दुविहो, तं०-सेहठवणाकप्पो अकप्पठवणाकप्पो य । पिंड-सेज-वत्थ-पत्ताणि अप्पप्पणो अकप्पितेण उप्पायियाणि ण कप्पति, वासासु सव्वे ण पव्वाविजंति, उडुबद्धे अणला । अकप्पठवणाकप्पो इमो२९१. जाणि चत्तारिऽभोजाइं इसिणाऽऽहारमाईणि । ताइं तु विवेज्जेत्ता संजमं अणुपालए ॥ ४६ ॥ २९१. जाणि चत्तारिऽभोजाणि० सिलोगो । जाणीति वक्ष्यमाणउद्देसो, चत्तारि संखा, अभीजाणि अकप्पिताणि, इसिणा साधुणा आहारमादीणि आहारो आदी जेसिं ताणि आहारादीणि । ताणि तुसद्देण अणणुण्णातं सेजाती विवजेत्ता परिहरेत्ता सत्तरसविधं संजमं अणुपालए ॥ ४६॥ 20 समाणसत्थभणितमातिसद्देणातिकट्ठ गतमेव भवति, जघा "भूवादयो धातवः" [पाणिः ।।३।] इति । इमाणि पुण तहा ण सिद्धाणीति भण्णति२९२. पिंडं सेजं च वत्थं च चउत्थं पादमेव य । अकप्पितं ण इच्छंति पडिग्गाहिंति कल्पितं ॥ १७ ॥ २९२. पिंडं सेनं च वत्थं च सिलोगो । पिंडो असणादि । सेना आवसहो । वत्थं रयोहरणादि । 25 पादं पडिग्गहादि । एतं अकप्पितं ण इच्छति । पडिग्गाहिंति सव्वेसणासुद्धं कप्पितं ॥४७॥ पिंडादीणमेव२९३. जे णियागं ममायंति कीयमुद्देसियाऽऽहडं। वह ते अणुजाणंति ईंति वुत्तं महेसिणा ॥ ४८ ॥ १स्सयकायसमा जे० । स्सइकायसमाखं १-३-४ ॥ २वियत्ता णं दो खं ४ ॥ ३त्तारऽभो खं २ ॥ ४ ताई तु जे० ॥ ५ विवजेतो खं १-३ । विवर्जितो खं २ । विवजंतो शु० वृद्ध० ॥ ६ इच्छेजा पडिग्गाहेज कप्पियं अचू. विना ॥ ७ ते समणु अचू० हाटी० विना ॥ ८इई जे० । इय खं ४ । इइ खं १-२-३ शु०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy