SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति-चुण्णिसंजुयं [छटुं धम्मत्थकामज्झयणं २५८. चित्तमंतमचित्तं वा अप्पं वा जदि वा बहुं । दंतसोहणमत्तं पि ओग्गहं सि अजाइया ॥ १३ ॥ २५८. चित्तमंतमचित्तं वा० सिलोगो । चित्तं जस्स अत्थि तं चित्तमंतं, तव्विवरीयम[ चित्तं] । चित्तमंत दुपद-चतुप्पदा-ऽपदं, अचित्तं हिरण्णादि । तमवि अप्पं वा जदि वा बहुं, अप्पं थोवं, बहुं पभूतं । 5 निरुद्धमुपदिस्सति-दंतसोहणमेत्तं पितणसिलिगाति । ओग्गहंसि अजातिया ओग्गहमणणुण्णवेऊणं ॥१३॥ जं चित्तमन्तादिपकारं२५९. ते अप्पणा ण गेहंति णो विगेण्हावए परं । _ अण्णं वा गेण्हमाणं पि नाणुजाणेज संजते ॥ १४ ॥ २५९.२ अप्पणा न गेण्हंति सिलोगो । तमिति पुव्वसिलोगनिद्दिढे अप्पणा सयं ण गेण्हेज्जा, 10 णो वि गेण्हावए परं, अण्णं वा गेण्हमाणं पि नाणुजाणेज संजते ३ ॥ १४ ॥ अदत्तादाणाणंतरमबंभवेरमणगुणनियमणत्थं भण्णति२६०. अबंभचरियं घोरं पमातं दुरहिट्ठियं । णाऽऽयरंती मुणी लोगे भेदायतणवजिणो ॥ १५ ॥ २६०. अबंभचरियं घोरं० सिलोगो । अयंभं असील मेहुणं, एतदेव चरियं अबभचरियं, एतदेव 16घोरं भयाणगं, स एव [पमातो] इंदियप्पमातो, दुरहिटियं दुगुंछियाधिट्टितं दुक्खं वा पव्वजाधिट्टितेण अधिहिजति । एयं णाऽऽयरंति मुणी, जं मुणी णाऽऽयरंति तं णाऽऽयरणीयमिति लोगे इति सव्वसाधुचरियमिदं । भेदो विणासो, आययणं मूलं आश्रयोत्थाणं, चरित्तभेदस्स एतं थाणं, तं वजेतुं सीलं जेसिं ते भेदायतणवजिणो ॥ १५ ॥ किं पुण कारणं अबभभेदायतणवजिणो णाऽऽयरंति कतो २६१ मूलमेतमहम्मस्स महादोससमुस्सयं । ___ तम्हा मेहुणसंसैन्गि निग्गंथा वजयंति णं ॥ १६ ॥ २६१. मूलमेतमहम्मस्स० सिलोगो । मूलं पतिद्वा एतमिति अणंतरपत्थुतमब्बंभमभिसंबज्झति । महादोस इति महंता दोसा कलह-वेरादयो, समुस्सयो रासी समुदायो, तदेयं महादोससमुस्सयं । जतो ते अधम्ममूलदोसपरिहारिणो तम्हा मेहुणसंसग्गि तम्हादिति पढमभणितदोसगणकारणतो मेहुणसंसग्गी संपर्कः तेण ते भगवंतो णिग्गंथा बजेति ४ ॥ १६ ॥ तेहिं वजितं तं पयत्ततो वजणीयं' [ति वयणुहेसाणु25 पुव्विणियमितो मेहुणाणतरं परिग्गहो । सो य सुहुमाण वि वत्थूण ण वदृति, किमुत हिरण्णातीणं १ इति भण्णति २६२. विडमुम्भेइमं लोणं तेल्लं सप्पिं च फाणियं । ण ते सन्निहिमिच्छंति णायपुत्तवयोरया ॥ १७ ॥ २६२. विडमुन्भेइमं लोणं० सिलोगो । विडं जं पागजातं तं फासुगं उन्भेइमं सामुदाति । [लोणं] लवणागरेसु समुप्पजति तं अफासुगं, तदुभयमवि फासुगमफासुगं वा, प्रकारकहणमेतं । तेल्लं तिला30 तिविकारो । सप्पिं घतं । फाणितं उच्छविकारो, समाणजातीओवसंग्रहेण सव्वुच्छविकारो, मधुकाती ण य घेप्पंति, १ उग्गहं से अ जे० वृद्ध० ॥ २ व वृद्ध० ॥ ३ जाणंति संजया अचू० विना ॥ ४ दुरहिट्टयं खं ३-४ ॥ ५°समूसयं खं ४ ॥६°संसग्गं खं १-२ शु० हाटी० ॥ ७ सन्निहि कुवंति खं १-४ हाटी ॥ ८ णाइपुत्तवहरया जे०॥ 20 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy