SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 10 १४४ णिज्जुत्ति-चुण्णिसंजुयं [छ{ धम्मत्थकामायणं अखंडफुल्ला कातवा । अहवाऽविकलमेव खंडफुलं, जहा इट्टगाति खंडफुल्लवितमितं एवं करणीया । तमिति एतं वत्थु सुणेह ति सिस्सामंतणं । जहा तहेति जहा ते अवत्थिता तेण प्रकारेण सुणेह ॥ ६॥ पावणियत्तिलक्खणा गुणा इति जतो णियत्तियव्वं तदुद्देसत्थमिदं भण्णति२५२. दस अट्ठ य ठाणाई जाइं बालोऽवरज्झति । तत्थ अण्णयरे ठाणे निग्गंथत्ताओ भस्सति ॥ ७ ॥ २५२. दस अट्ठ य ठाणाई० सिलोगो । दस अट्ठ य अट्ठारस, ठाणाणीति अवराधपदाणि अवराधकारणाणि, जाई ति उद्देसवयणं, पालो अपंडितो अवरज्झति अतिचरति । तत्थेति तेसु अट्ठारससु अण्णतरे [ठाणे] इति एगम्मि वि ण समुतिएसु ठाणेसु, वट्टमाण इति वयणसेसो, [निग्गंथत्ताओ] निग्गंथभावातो भस्सति ॥७॥ एतस्स चेव अत्थस्स वित्थारणे इमा निबत्ती अट्ठारस ठाणाई आयारकहाए जाई भणियाई।। तेसिं अण्णतरागं सेवंतो ण होइ सो समणो ॥२२॥१६९॥ अट्ठारस ठाणाइं० गाहा । कंठा ॥ २२ ॥ १६९ ॥ तेसिं विवरणत्थमिमा निजुत्ती वयछक्क ६ कायछक्कं ६ अकप्पो १ गिहिभायणं २। पलियं'को ३ गिहिणिसेज्जा य ४ सिणाणं ५ सोहवर्जणं ६ ॥२३॥१७० ॥ ॥ महल्लियायारकहज्झयणणिज्जुत्ती सम्मत्ता॥ वयछक्क कायछकं० गाहा । वयछकं रातीभोयणवेरमणछट्ठाइं पंच महव्वताणि । काया पुढविमाति छ । अकप्पो १ गिहिभायणं २ पलियंको ३ गिहिणिसेज्जा ४ सिणाणं ५ सोभवज्जणं ६। वजणसद्दो अकप्पादोहिं पत्तेयमभिसंबज्झति-अकप्पवजणं, एवं सव्वत्थ ॥ २३ ॥ १७ ॥ अट्ठारसट्ठाणुद्देसो कतो । एतेसिं विवजणेण जहा अखंडफुल्ला गुणा भवंति तव्विसेसणत्थमिदं भण्णति20 २५३. तत्थिमं पढमं ठाणं महावीरेण देसियं । अहिंसा निपुणा दिट्ठा सव्वजीवेसु संजमो ॥८॥ २५३. तत्थिमं पढ़मं ठाणं० सिलोगो । तत्थेति तम्मि अट्ठारसगे वतछक्क-कायादौ जं अणंतरं भणीहामि पढमं आधं तिष्ठति तम्मीति ठाणं महता वीरेण महावीरेण देसियं साधितं । अहिंसा अमारणं निपुणा सव्वप्पकारं सव्वसत्तगता इति सव्वजीवेसु संजमो हिंसोवरतिरेव ॥८॥ 25 कहमहिंसा णिउणा दिट्ठा १ भण्णति २५४. जावंति लोए पाणा तसा अदुवै थावरा । ते जाणमजाणं वा ण हणे णो वि घातए ॥ ९ ॥ २५४. जावंति लोए पाणा० सिलोगो । 'जावंति' जेत्तिया लोक एव सव्वपाणा प्राणिणो । तन्भेदो १ तत्थऽनय खं १-३॥ २ इयं नियुक्तिगाथा सर्वास्वपि सूत्रप्रतिषु सूत्रत्वेन दृश्यते । किञ्च श्रीअगस्त्यपाद-वृद्धविवरणकार-हरिभद्रपादैः नियुक्तिगाथात्वेनैवेयं गाथा निर्दिष्टा व्याख्याता च वर्तते इति ॥ ३ पलियंकणि खं० पु. वी. सा. हाटी० ॥ ४ जणा खं ॥ ५ धम्मत्थकामयणिज्जुत्ती समत्ता खं० । अत्थकामणिजुत्ती सम्मत्ता वी०॥ ६ सव्वभूएसु खं १-२ जे० शु० हाटी० । सव्वभूएहिं खं ३-४ ॥ ७ अदुय जे०॥ ८ णो व घायए ख १-२-३-४ शु०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy