SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 10 सुत्तगा० २४०-२४५] दसकालियसुत्तं । अतिमूकत्तणेण कतो बोधिलाभो ?। अहवा जत्थ अच्चतमबोहिलाभो तं लभति णरगं तिरिक्खजोणिं वा ॥४५॥ दरिसितपञ्चवातस्स दुचरितनियत्तणमुपदिस्सति त्ति भण्णति२४४. एतं च दोसं दट्ठण जातपुत्तेण भासितं । अणुमायं पि मेधावी मौतामोसं विवज्जए ॥ ४६॥ २४४. एतं च दोसं० सिलोगो । एतमिति अणंतरामिहितं पञ्चक्खमुपदंसेति, चसद्देण एवंपधाणा अण्णे । य अबोहिलाभाति, दूसयतीति दोसो,[तं] दह्ण जाणित्ता णातपुत्तेण भगवता वद्धमाणसामिणा, एयं गौरवमुप्पादणत्थं भण्णति । भगवतो वयणमिति दोसविणियत्तणं सुहं करेहिति । भासितं भणितं । अतो अणुमायं पि अणुमात्रं थोवमवि अप्पं पि मेधावी जाणतो माता सढता मोसं अलियं तं विवज्जए ॥४६॥ मायामोसपञ्चवातविवजणमुपदिट्ठ । अधुणा समत्तमज्झयणमुपसंहरतेहिं भण्णति२४५. सिक्खिऊण भिक्खेसणसोधी, संजताण बुद्धाण सगासे ।। तत्थ भिक्खू सुप्पणिहितिदिए, तिव्वलेज गुणवं विहरेज्जासि ॥४॥ त्ति बेमि ॥ ॥ पिंडेसणाए बीओ उद्देसओ समत्तो । पिंडेसणझयणं सम्मत्तं ॥५॥ २४५. सिक्खिऊण भिक्खेसण वृत्तम् । सिक्खिऊण जाणित्ता, भेक्खस्स एसणा भेक्खेसणा, भेक्खेसणाए सोधी उग्गमुप्पायणेसणादीहिं भेक्खेसणसोधी, तं सिक्खिऊण सं एकीभावेण जताण संजताण, विसेसणमेव बुद्धाण, ते य संजता बुद्धा तित्थकरा एतेसिं सगासे समीवे, तदागमादित्युक्तं भवति ।15 तत्थ भिक्खू सुप्पणिहितिदिए, तत्थेति तीए भिक्खेसणासोधीए भिक्खू भिक्खणसीलो सुप्पणिहितेंदिए भेक्खेसणासोधीए सव्वेदिएहिं उवउत्ते । अवि य उवयुजिऊण पुग्विं तल्लेसो जति करेति परिणाई । सोतेण चक्खुणा घाणतो य जीहाए फासेण ॥१॥ तिघलज्जे तिवं अत्यर्थः लज्जा संजम एव जस्स स भवति तिवलज्जा । गुणा जस्स संति सो गुणवं। विदितभेक्खेसणसोधीओ तिव्वलज्जो गुणवं एवं विहरेन्जासि पवत्तेज्जासि ॥४७॥ त्ति बेमि सद्दो य जधा पुव्वं ॥णयाणायम्मि० गाथा । सवेसि पि० गाधा ॥ पिंडेसणायणे भेक्खाणिग्गमणविधी गवेस-गह-भोयणेसणविकप्पा । पिंडेसण पिंडत्या विरती पाणातिवाते य॥१॥ ॥पिंडेसणाचुण्णी समत्ता ॥ 20 25 १ नायपु° अचू० खं ४ विना । नाइ' ख ४ ॥ २मायामोसं अचू० विना ॥ ३°सोही खं १। सोहिं अचू. ख, विना ॥ ४ मिक्खु खं १-२ जे०॥ ५ लज्जु गु खं १-२॥ ६ एतदध्ययनसमाप्त्यनन्तरं खं ३ प्रती पिण्डेषणाध्ययनद्वितीयोदेशकप्रन्थानप्रतिपादिका एका गाथा वर्तते इय एसो पिंडेसणबीओडेसो चऽणुट्ठमाणेण । अडयालीसुत्तेहिं गंथग्गेणं परिसमत्तो ॥१॥ सु०१८ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy