________________
११२
णिज्जुत्ति-चुण्णिसंजुयं [पंचमं पिंडेसणजायणं पढमो उद्देसो पाण-भोयणमिति भणितं । गच्छवासीण थणजीवी थणं पियंती निक्खित्तो रोवतु वा मा वा अग्गहणं, अह अपिवंतो णिक्खित्तो रोवते [ अग्गहणं, अरोवंते ] गहणं, अह मत्तं पि आहारेति तं पिबते निक्खित्ते रोवंते अग्गहणं, अरोवंते गहणं । गच्छनिग्गताण थणजीविम्मि णिक्खित्ते पिबते [ अपिबते ] वा रोयंते [ अरोयंते ] वा अग्गहणं, भत्ताहारे पिवते निक्खित्ते रोयमाणे अरोयमाणे वा अग्गहणं, अपिबते रोवमाणे अग्गहणं, अरोवमाणे गहणं । । एत्थ दोसा-सुकुमालसरीरस्स खरेहिं हत्थेहिं सयणीए वा पीडा, मज्जाराती वा खाणावहरणं करेजा । पुव्वभणितं
सुत्तसिलोगद्धं वित्तीए अणुसरिजति-दंतियं पडियातिक्खे न मे कप्पति तारिसं। अहवा दिवहसिलोगो अत्यनिगमणवसेणं ॥ ५७ ॥ उग्गमादिसुद्धो वि "दोण्हं तु भुंजमाणाणं”[सुतं १३६] एवमादि परचित्तावरक्खणत्थमुपदिटुं । अयं तु संचित्तगत एव गहणेसणाविधी पढमो भण्णति१४०. जं भवे भत्त-पाणं तु कप्पा-कप्पम्मि संकितं ।
देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ ५८ ॥ १४०. जं भवे भत्त-पाणं तु० सिलोगो। भत्त-पाणं वा जं गविस्समाणमवि उग्गम-उप्पायणासु संदेहमेव जणयति, तं कप्पा-कप्पम्मि संकितं देंतियं पडियातिक्खे ण मे कप्पति तारिसं ॥५८॥
गहणेसणाविहाणे संकित-मक्खितमुदओल्लाति पुब्वभणितं, निक्खित्तमवि “साहट निक्खिवित्ता " 16 [सुतं ॥३]। पिधियाभिहाणत्थमिदं भण्णति--
१४१. दगवारएण पिहितं णीसाए पीढएण वा।
लोढेण वा वि लेवेणे सिलेसेण व केणइ ॥ ५९॥ १४१. दगवारएण पिहितं. सिलोगो । दगवारओ पाणियघडुल्लओ, तेण पिहितं भायणं जत्य भत्तं वा पाणं वा। णीसा वा पीसणी। पीढयं कट्ठादिमयं । लोदो णींसापुत्तओ। लेवो मट्टियादि । सिलेसो जउ20 खउरादि । 'केणइ' त्ति प्रकारोपादाणं सिलेसादीहि ओलित्तं भवति ॥ ५९॥
पिहितसमाणजातीयं चेदमिति उभिण्णं भण्णति१४२. तं च उभिदियों देजा समणट्ठाएँ दायगे ।
देंतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ ६ ॥ १४२. तं च उभिदिया देला सिलोगो । तं सिलेसादिहि ओलित्तं उभिदिया देज्जा। चसद्देण 25 दगवारगादीहि वा पिधितमुप्पिहेऊण समणट्ठाए। अध सट्टाए तो गहणमेव । वायगो दाता। पच्छिलिद्धंदेंतियं० पगतमेव ॥ ६०॥ पिधितसमाणजातितो त्ति उभिण्णमुग्गमदोसो भणितो। जावंतियमुग्गमदोसो तदग्गहणं मण्णति--
१"तत्य गच्छ सी जति थणजीवी [पियंतओ] णिक्खित्तो तो ण गेण्हंति, रोवतु वा मा वा, अह अब पि आहारेति तो जति न रोवइ तो गेण्हंति, [अह रोवइ ते ण गेण्हंति, ] । अह अपियंतओ णिक्खित्तो यणजीवी रोवइ तो ण गेण्हंति, अह न रोवइ तो गेण्हति । गच्छनिम्गया पुण जाव थणजीवी ताव रोवउ वा मा वा अपियंतओ पियंतओ वा न गेण्हंति, जाहे अनं पि आहारेउं पयत्तो भवति ताहे जइ पियंतओ तो रोवउ वा मा वा ण गेण्हंति, अह अपियंतओ तो जदि रोवइ तो परिहरंति, अरोवंते गेहँति । सीसो आह-को तत्य दोसो ? ति । आयरिओ माह-तस्स निक्खिप्पमाणस्स खरेहिं हत्थेहिं घेप्पमाणस्स य अपरित्तत्तणेण परितावणादोसो, मज्जाराइ वा अवधरेजा (अपहरेदित्यर्थः)।" इति वृद्धविवरणे ॥ २ खचित्तगतः ॥ ३°वारेण खं २॥ ४ णिस्साए वृद्ध०॥ ५°ण सेलेण व जे ॥ ६°दिउं दे खं १-२-३-४ जे० शु० ॥ ७°ए व दावए खं ४ जे० शु० । °ए व दायए खं २ । ए व दाइए खं १-३॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org