________________
,
10
सुत्तं ५१-५३]
दसकालियसुत्तं । ५१. से भिक्खू वा जाव परिसागतो वा । इमे तेउक्कायप्पगारे परिहरेजा-से इति पूर्ववत् । इंगालं वा खदिरादीण गिद्दड्डाण धूमविरहितो इंगालो । करिसगादीण किंचि सिट्ठो अग्गी मुम्मुरो। दीवसिहासिहरादि अच्ची । [अ]लातं उमुतं । उदित्तोपरि अविच्छिण्णा जाला। [उक्का] विजुतादि । एते विसेसे मोत्तूण सुद्धागणी। वासद्दो विकप्पे । सव्वे अगणिप्पगारा एवं परिहरेना-ण उंजेजा० अवसंतुयणं उंजणं, परोप्परमुमुताणं अण्णेण वा आहणणं घट्टणं, वीयणगादीहिं जालाकरणमुज्जालणं, विज्झवणं निवावणं। 5 एताणि सयं ण करेज्जा, परेण ण कारवेजा, करेंतं नाणुजाणेजा जाव वोसिरामि ॥२०॥
वाउक्कायविकप्पजयणुद्देसत्थमिदं भण्णति
५२. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पच्चक्खातपावकम्मे दिता वा रोतो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से सिएण वा विहेवणेण वा तौलवेंटेण वा पैत्तेण वा साहाए वा साहाभंगेण वा पेहुणेण वा पेहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा अप्पणो कायं बाहिरं वाँ पोग्गलं ण फुमेज्जा ण वीएज्जा, अण्णं ण फुमावेज्जा ण वीयावेज्जा, अण्णं फुतं वा वीएतं वा ण समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेण, मेणसा वयसा कायसा ण करेमि ण कारवेमि करेंत पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिकमामि जिंदामि गरहामि अप्पाणं 15 वोसिरामि ॥२१॥
५२. से भिक्खू वा० पञ्चक्खातपादकम्मे० । इमे वाउक्कायविसेसे एवं परिहरेज-"से [सि]एण वा.” चामरं सितं । वीयणं विहुवणं । तालवेंटमुक्खेवजाती । पउमिणिपण्णमादी पत्तं । रुक्खडालं साहा, तदेगदेसो साहाभंगतो। पेहुणं मोरंगं, तेसिं कलावो पेहणहत्थतो। वत्थं चेलं, तदेकदेसो चेलकण्णो। हत्यो पाणी । मुहं वयणं । एतेहिं करणभूतेहिं अप्पणो कार्य बाहिरं वा पोग्गलं 20 अप्पणो सरीरं सरीरवज्जो बाहिरो पोग्गलो । ण फुमेजा० फुमणं मुहेण वातप्रेरणम् , सेसेहि वीयणं । एतेसिं सयं करणं परेण कारावणं अणुमोयणं वा जाव वोसिरामि ॥ २१ ॥ वणस्सतिकातजतणत्थोऽयमुक्खेवो
५३. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पच्चक्खातपावकम्मे दिता वा राँतो वा सुत्ते वा जागरमाणे एगतो वा परिसागतो वा, से बीएसु
वा बीतपतिहितेसु वा रूढेसु वा रूढपतिट्टितेसु वा जातेसु वा जातपतिहितेसु 25 १“से त्ति निदेसे वट्टति, जो अगणिकाओ हेट्ठा भणिओ तस्स निद्देसो। अगणी नाम जो अयपिंडाणुगओ फरिसगिज्मो सो अयपिंडो भण्णइ । इंगालो नाम जालारहिओ। मुम्मुरो नाम जो छाराणुगओ अग्गी सो मुम्मुरो। अच्ची नाम आगासाणुगया परिच्छिण्णा अग्गिसिहा । अलायं नाम उम्मयाहियं पजलियं । जाला पसिद्धा चेव । इंधणरहिओ सुद्धागणी। उक्का विजुगादि ।" इति वृद्धविवरणे। " इह अयस्पिण्डानुगतोऽग्निः। ज्वालारहितोऽकारः। विरलामिक भस्म मुर्मुरः । मूलामिविच्छिन्ना ज्वाला अर्चिः । प्रतिबद्धा ज्वाला। अलातं उल्मुकम् । निरिन्धनः शुद्धाग्निः। उल्का गगनाग्निः" इति हारिमयां वृत्तौ॥२ दृश्यता पत्रं ८६ टिप्पणी ॥ ३ विद्यणेण खं १-२-३-४ जे. शु०॥४ तालियंटेण खं १-२-३-४ जे. शु० वृद्ध ॥ ५पत्तेण वा पत्तभंगेण वा साहाए खं १-२-३-४ जे. शु०॥ ६ अप्पणो वा कार्य अचू० विना ॥ ७वा वि पोखं १-२-३-४ जे० शु० वृद्ध०॥ ८°जाणामि जाव खं १-२-४ जे०॥ ९मणेणं पायाए कापणं खं १-२-३-४ जे. शु०॥ १० दृश्यतां पत्रं ८६ टिप्पणी ॥
दस सु. १२
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org