SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति-चुण्णिसंजुयं [चउत्थं छज्जीवणियज्झयणं वा पलालादिं महग्धं वा सुवण्णगादी । एत्थ दव्वतो नामेगे अदिण्णादाणं गेण्हिज्जा णो भावतो चउभंगो । संभवो से दबतो णो भावतो जहा-तण-सुगादी साधू अणाभोगेण अणणुण्णवितं गेण्हेज १ । चोरो खण्णमुहेण पविट्ठो न किंचि लद्धं एतं भावतो अदिण्णं ण दव्वतो २ । अण्णेण तहेव लद्धं एतं उभयहा ३ । चउत्थभंगो सुण्णो ४ । अदत्तस्स उपादाणे दोसा-इहलोगे गरहमादीणि परलोए दोग्गतीगमणं । विरतस्स एताणि ण भवंतीति ॐ गुणः । तच्चे० ॥१३॥ ४५. आहावरे चउत्थे भंते ! महब्वए उवद्वितो मि मेहुणातो वेरमणं, सव्वं भंते ! मेहुणं पञ्चक्खामि । से दिव्यं वा माणुसं वा तिरिक्खजोणितं वा । [से य मेहुणे चउबिहे पण्णत्ते, तं०-दन्वतो टू । दव्वतो रूवेसु वा रूवसहगतेसु वा दव्वेसु, खेत्ततो उड्डलोए वा अहोलोए वा तिरियलोए वा, कालतो दिया वा रातो वा, भावतो रागेण वा दोसेण वा । ] णे सतं मेहुणं सेवेमि, णेवऽण्णेहिं मेहुणं सेवावेमि, मेहुणं सेवंते वि अण्णे ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि । चउत्थे भंते ! मेहव्वते मेहुणातो वेरमणं ॥ १४ ॥ ४५. आहावरे चउत्थे भंते ! महत्वए उवहितो मि मेहुणातो वेरमणं । से दिवं वा माणुसं वा तिरिक्खजोणितं वा। तं पुण विभागेण चउहा-दश्चतो है। दवतो रुवेसु वा रूवसहगतेसु वा दबेसु, रूवं पडिमा मयसरीरादि, ख्वसहगतं सजीवं, अहवा रूवं आभरणविरहितं, रूवसहगतं आभरणसहितं । खेत्ततो उड्डलोए पचत-देवलोगादिसु अहोलोए गड्डादिसु तिरियलोए दीव-समुदेसु । कालतो दिया वा रातो वा । भावतो रागेण वा दोसेण वा, रागेण मयणुब्भवेण, दोसेण 20 जहा वेरियस्स भन्नं वा कुमारिं वा विणासेति, एत्थ दोसपुब्बे वि रागो भवति । तं पि दव्यतो सेवेजा नो भावतो एस सुण्णो, जतो भावं विणा ण संभवति । किंचकामं सव्वपदेसु वि उस्सग्ग-ऽववातधम्मता दिट्ठा । मोत्तुं मेहुणभावं ण विणेसो राग-दोसेहिं ॥१॥ कल्पभाष्ये गा० ४९४४] इत्थीए पुण बला सेविजमाणीए संभवति १ । जं पुण भावतो ण दव्वतो तं मेहुणसण्णापरिणतस्स असं25 पत्तीए २ । दव्वतो वि भावतो वि मेहुणसण्णापरिणतस्स संपत्तीए ३ । चउत्थो भंगो सुण्णो ४ । एतस्स णिसेवणे दोसा-इहभवे परदारगमणातिसु मारणादतो; राग-दोसा संसारकारणं, तेसिं कारणं मेहुणं, अतो परलोगे दोसाययणं परमं मेहुणं । चउत्थे भंते ! महत्वते मेहुणातो वेरमणं ॥१४॥ १ तृण-सूच्यादि ॥ २ व्वए मेहुणाओ अचू० विना ॥ ३ दृश्यतां पत्रं ८० टिप्पणी ४ ॥ ४ नेव सयं मेहुणं सेवेजा, नेवऽन्नेहिं मेहुणं सेवावेजा, मेहुणं सेवंते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिमिहेणं, मणेणं वायाए कारणं न करेमि अचू० विना। समणुजाणामि स्थाने समणुजाणेजा शु०॥ ५°ब्बए उवढिओ मि सन्बाओ मेहुणाओ अचू० विना ॥ ६व इति चतुःसंख्याद्योतकोऽक्षराङ्कः ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy