SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ पजवम्गक्खरं अक्खरपडलं च ] सिरिदेववायगविरइयं णंदीमुत्तं । ५३ एत्थ य एकेके भेदे अणंता भेदा संभवंति । किंच मुत्तदव्वेमु णतविसेसतो अणियोगधरा अट्ठावीसं मूलपजाए भणंति । कहं ? उच्यते-ते चेव तीसं सव्यगुरु-लहुपजाएहि विहूणा । जतो भणितं निच्छयतो सबगुरुं सबलहुं वा ण विजते दव्वं । ववहारतो तु जुज्जति बादरखंधेमु णऽण्णेमु ॥ १॥ [ कपभा. गा. ६५ ] णिच्छयणयमतेण सव्वधा गुरुं लहुँ वा नत्थि दव्वं । जदि हवे ज तो तस्स पडमाणस्स ण विरोधो केणइ 5 हवेज्ज, सबलहुस्स वा उप्पयमाणस्य, जतो य णिच्चपडणं उप्पयणं वा ण विज्जति तम्हा जे० २११ प्र०] सव्वधा गुरुं लहुँ वा दव्यं नत्थि । ववहारणयादेसेणं पुण दो वि अस्थि, जहा-सबगुरु कोडिसिला वजं वा, सब्बलहुं च धूम-उलुगपत्तादी । एवं ववहारणयादेसतो वादरपरिणामपरिणतेसु खंधेमु गुरुभावो लहुभावो य भवति । 'णऽण्णेमु' ति ण मुहुमपरिणामेमु त्ति वुत्तं भवति । के पुण सुहुमपरिणता दव्या ? के वा वादरपरिणता ? उच्यते-परमाणुनो आरद्धं एगुत्तरवढितेमु ठाणेसु 10 जाव सुहुमो अणंतपदेसिओ खंयो, एतेमु ठाणेमु मुहुमपरिणता दवा लभंति, एतेसिं च अगरुलहुपज्जाया भवति । वादरो पुण परमाणूतो आरभ जाव असंखेजपदेसितो खंघो ताव ण लब्भति, परतो वादरपरिणामो खंधो लब्भति, सो य जहण्णो वि अणंतपदेसिओ नियमा भवति, तातो एगुजरवड्ड्यिा अणंता अणंतढाणावडिया वादरा खंधा। ते य ओराल-विउवा-ऽऽहार-तेयवग्गगामु भनंति, णियमा य ते गुरुलहुज्जाई भवंति । सीसो पुच्छति-जे रूविगुरुलहू दव्या अगुरुलहू य तेसिं के थोवा ६ वा ? उच्यते-योगागि गुरुलहुदवाणि, तेहिंतो 15 रूबीअगरुलहुयदव्या अणंतगुणा । कहं पुण ते अणंतगुणा भवंति . उच्यते-थूराणं अणंतपदेसिताणं खंधाणं सटाणे अणंतातो वग्गणातो, मुहुमाणं पि अणंतातो वग्गणातो, शूरवग्गगठाणेहितो उपरि भासादिवग्गगट्ठाणेमु एकेके अणंतातो वग्गणातो, हेटतो वि शूरवग्गगटाणाणं परमागणं एका वग्गणा, एवं जाब दसपदेसियाणं संखेजपदेसियाणं संखेजातो वाणातो, असंखेजपदेसिताणं असंखेजाओ वग्गणाओ, एतेणं कारणेणं गुरुलहुदव्वेहितो रूबीअगरुलहुदव्याणि अणंतगुणाणि भवंति । आदेसंतरेण वा वादरठाणेमु वि मुहुमपरिणामो अविरुद्धो ति 20 माणितव्यो । उक्तं च गुरुलहुदव्वेहितो अगरुलहूपज्जया अणंतगुणा । उभयपडिसेहिता पुण अणंतकप्पा [जे० २११ द्वि०] बहुविकप्पा ॥२॥ [ कल्पभा. गा. ६७ ] गुरुलहुपज्जायजुत्ता जे दव्वा तेसिं चेव जे गुरुलहुपज्जाया तेहितो रूविमारुलहुयदव्याण जे अगरुलहुयपज्जाया ते आधारअगंतगुणत्तगतो अगंतगुणा एव भवंतीत्यर्थः । 'उभयपडिसेधिता णाम' अगरुयलहुया । 25 'पुण' विसेसणे । किं विसेसेति ? उच्यते-अरूविदव्याधारा इत्यर्थः। अहवा 'उभयपडिसेधिता णाम' बादरसुहुमभाववज्जिता जे दव्या, अरूविण इत्यर्थः । तेमु 'अणंतकप्पा णाम' अणंतपकारा । कहं ? उच्यते-आकासत्थिकाए देस-पदेसपरिकप्पणाए, एवं धम्मादिमु वि । 'बहुविकप्प' त्ति तेसिं अणंतकप्पाणं एकेको अणंतप्रकारो। कहं पुण ? उच्यते-जम्हा एकेके आगासप्पदेसे अणंता अगरुलहुयपज्जाया भवंति तम्हा ते बहुविकप्प त्ति । ते य सधण्णुवयणतो सद्धेया इति ॥ १ पजाया भवति आ• दा० ॥ २ अस्या गाथाया एतदुत्तरार्द्धमेव कल्पभाष्ये वर्तते ॥ ३ अविरूविण जे० । अवरूविण दा० ॥ ४ णाम' पक्केका अणंत आ० दा० ॥ 30 Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy