SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ २४ जिणदासगणिमहत्तरविरइयाए चुपूणीए संजुयं [ सु० ३३-३६ ३१-३२. सणिणा मणत्तेण मणिते मणोखंधे अणंते अणंतपदेसिए दबट्टताए तम्गते य वण्णादिए भावे मणपजवनाणेणं पच्चक्खं पेक्खमाणो जाणाति त्ति भणितं । मणितमत्थं पुण पच्चक्खं ण पेक्खति, जेण मणालंबणं मुत्तममुत्तं वा, सो य छदुमत्थो तं अणुमाणतो [जे० १९५ प्र०] पेक्खति त्ति अतो पासणता भणिता । अहवा छदुमत्थस्स एगविहखयोवसमलंभे वि विविधोपयोगसंभवो भवति, जहेत्येव रिजु-विपुलमतीणं उवयोगो, अतो 5 विसेस-सामण्णत्थेसु उवउज्जतो जाणति पासइ त्ति भणितं, ण दोसो । विपुलमती पुण दचट्ठताए वण्णादिएहि य अधिगतरं जाणतीत्यर्थः। उवरिमहेहिल्लाई खुड्डागपतराई ति इमस्स भावणत्थं इमं पण्णविज्जति-तिरियलोगस्स उड्ढाऽहअट्ठारसजोयणसइयस्स बहुमज्झे एत्थ असंखेयंगुलभागमेत्ता लोगागासप्पयरा अलोगेण संवट्टिता सबखुड्डलतरा खुड्डागपतर त्ति भणिता, ते य सव्वतो रज्जुप्पमाणा। तेसिं जे बहुमज्झे दो खुड्डागपतरा तेसि पि बहुमज्झे जंबुद्दीवे रतणप्पभपुढविबहुसमभूमिभागे मंदरस्स बहुमज्झे एत्थ अट्ठप्पदेसो रुयगो,-जत्तो दिसि-विदि10 सिविभागो पत्तो,-एतं तिरियलोगमज्झं । एतातो तिरियलोगमज्झातो रज्जुप्पमाणखुड्डागप्पतरेहिती उपरि तिरियं असंखेयंगुलभागअसंखेयंगुलभागवड्डी, उवरिहुत्तो वि अंगुलअसंखेयभागारोहो चेव, एवं तिरियमुवरिं च अंगुलअसंखेयभागवड्ढीए नाव लोगवड्ढी णेतन्या जाव उड्ढलोगमझं, तातो पुणो तेणेव कमेणं संवट्टो कातन्चो . उवरिलोगंतो रजुपमाणो ततो य उड्ढलोगमन्झातो उवरि हेट्ठा य कमेण खुड्डागप्पतरा भाणितन्ना जाव जाव रज्जुप्पमाणा खुड्डागप्पतर त्ति। तिरियलोगमज्झरज्जुप्पमाणखुड्डागप्पतरेहितो पि हेट्ठा अंगुलअसंखेयभागवड्ढी 15 तिरियं, अहोवगाहेण वि अंगुलस्सअसंखभागो चेव, एवं अहेलोगो वड्ढेतब्बो जाव अहेलोगंतो सत्त रज्जूओ। सत्तरज्जूपयरेहितो उपरुपरि कमेण खुड्डागप्पतरा भाणितबा जाब तिरियलोगमज्झरज्जुप्पमाणा खुड्डागप्पतर त्ति । एवं खुड्डागपरूवणे कते इमं भण्णति-उपरिमं ति-तिरियलोगमज्झातो [जे० १९५ द्वि० ] अहो जाव णव जोयणसता ताव इमीए रयणप्पभपुढवीए उपरिमखुड्डागपतर ति भण्णंति । तदहो अहेलोगे जाव अहेलोइयगामवत्तिणो ते हेडिमखुड्डागप्पतर त्ति भण्णंति, रिजुमती अधो ताव पश्यतीत्यर्थः । अहवा अहेलोगस्स उवरिमा खुड्डागप्पतरा 20 तिरियलोगस्स य हेटिमा खुड्डागप्पतरा ते जाव पश्यतीत्यर्थः। अण्णे भणंति-उवरिम त्ति- अंधोलोगोपरिट्ठिता जे ते उवरिमा । के य ते ? उच्यते--सब्बतिरियलोगवत्तिणो तिरियलोगस्स वा अहो णवजोतणसतवत्तिणो ताण चेव जे हेट्ठिमा ते जाव पश्यतीत्यर्थः, इमं ण घडति, अहेलोइयगाममणपज्जवणाणसंभवपाहण्णत्तणतो । उक्तं च इहाघोलौकिका ग्रामा न तिर्यग्लोकवर्तिनः। मनोगतांस्त्वसौ भावान् वेत्ति तद्वर्तिनामपि ॥१॥ अड्ढातियंगुलग्गहणं उस्सेहंगुलमाणतो। कहं णज्जति ? उच्यते - "उस्सेहपमाणतो मिणे देह" [बृहत्संग्रहणी गा. ३३५) ति वयणातो। अंगुलादिया य जे पमाणा ते सव्वे देहनिष्फण्णा इति, णाणविसयत्तणतो य गं....स्स। रिजुमतिखेत्तोवलंभप्पमाणातो विपुलमती अभतियतरागं खेत्तं उवलभइ त्ति। एगदिसि पि अन्भतियसंभवो भवति त्ति समंततो जम्हा अभइयं ति तम्हा विपुलतरागं भण्णति । अहवा जहा घडो घडातो जलाहारत्तणतो अन्भतितो 30 सो पुण नियमा घडागासखेत्तेण विउलतरो भवति एवं विउलमती अब्भतियतरागं मणोलद्धिजीवदव्याधारं खेत्तं जाणति, तं च नियमा विपुलतरं इत्यर्थः । अहवा आयाम-विक्खंभेणं अभइयतरागं बाहल्लेण विउलतरं खेत्तं १ अंतेलोगोपरिद्वितो जे जे० ॥ २ संभववाहल्लत्तणतो आ• दा• हरिभद्रवृत्तौ च ॥ ३ण दोसो। रिजु दा. मलयगिरिवृत्तौ च । ण दो सारिजुआ० ॥ ४ आ• दा० आवृत्त्योः एतत्सूत्रचूर्णां सर्वत्र अम्भतिय स्थाने अभहिय इति वर्तते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy