SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [ सु० ९५-१०१ भवति । अण्णे य विविधा विजातिसता कहिज्जति । किंच णागा मुवण्णा अण्णे य भवणवासिणो ते विज-मंतागरिसिता आगता साहुणा सह संवदंति-जल्पं करेंति । पाढंतरं वा "दिव्या संधाणा संधणंति" तदुन्मुखा भवंति, वरदाश्च गर्जितादि वा कुर्वति । दसममंगस्स पदग्गं वागउतिं लकवा सोलस य सहस्सा पदग्गेणं, संखेजाणि वा पदसहस्साणि । सेसं कंठं । से तं पण्हावागरणाई १० ।। 5 ९५. से किं तं विवागसुतं ? विवागसुते णं सुकड-दुक्कडाणं कम्माणं फल-विवागा आघविज्जति । तत्थ णं दस दुहविवागा, दस सुहविवागा। से कि तं दुहविवागा ? दुहविवागेसु णं दुहविवागाणं णगराइं उज्जाणाई वणसंडाई चेइयाई समोसरणाइं रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया ईहलोइय-परलोइया 'रिद्धिविसेसा निरयगमणाई दुहपरंपगओ संसारभवपवंचा दुकुलपञ्चायाईओ दुलहबोहियत्तं 10 आघविज्जति । से तं दुहविवागा। से किं तं सुहविवागा ? सुहविवागेसु णं सुहविवागाणं णगराइं उज्जाणाई वणसंडाई चेइयाइं समोसरणाई रायाणो अम्मा-पियरो धमकहाओ धम्मायरिया इहलोइअ-परलोइया रिद्धिविसेमा भोगपरिचागा पव्वजाओ परियागा सुतपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपञ्चक्खाणाइं पाओवगमणाई देवलोगगमणाई सुहपरंपराओ सुकुलपञ्चायादीओ पुणवो15 हिलाभा अंतकिरियाओ य आघविज्जति । विवागसुते णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा मिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए एकारसमे अंगे, दो सुयक्वंधा, वीसं अज्झयणा, वीसं उद्देसणकाला, वीस समुद्देसणकाला, संखेज्जाइं पदसहस्साई पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता 20 पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-णिवद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जंति परूविज्जति दंसिज्जंति णिदंसिज्जति उवदंसिज्जंति । से एवंआया, एवं णाया, एवं विण्णाया, एवं चरण-करणपरूवणा आघविज्जति । से तं विवागसुतं ११ । १५. से किं तं विवागसुतं इत्यादि । विविधो पाकः विपचनं वा विपाकः, कर्मणां मुभममुभो वा १ विवागे आधविज्जइ जे० मो० मु० ॥ २ से किं तं दुहविवागा इति खं० शु० नास्ति । समवाया” प्रश्नवाक्यं वत्तते ॥ ३ धम्मायरिया धम्मकहाओ सं० जे० डे. ल. मो. मु० ॥ ४ इहलोग-परलोगिया सं० ॥ ५ इढि मो० मु० ॥६गमणं ख० ॥ ७ भवपलंधा सं० ल० समवायाङ्गे च ।। ८ से तं दुविवागा। से किं तं सुहविवागा? इति खं० शु० नास्ति । समवायादेब वर्तते ॥ ९ धम्मायरिया धम्मकहाओ खं० डे० ॥ १० इहलोग-पारलोगिया इविविसेसा जे. मो. मु. ॥१: ज्जा परि खं० ॥ १२ विवागसुयस्त णं जे० मो० मु० । विवागेसु णं शु० ॥ १३ पदसतसह समवाया ॥ १४ 'विज्जति खे० सं० डे. ल. शु० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy