SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ महानिसीह-सुय-खंधं १५७ ‘से भयवं ! केणं अटेणं ? 'गोयमा ! जओ णं खरुट्ट-महिस-गोणादओवि संजमजयणावियले अकाम निज्जराए सोहम्म-कप्पाइसु वयंति । तओ वि भोग-खएणं-चुए समाणे तिरियादिसु संसारमणुसरेज्जा। [४३-४४-४५] तहा य दुर्गंधामेज्झचिलीण-खारपित्तोज्झ-सिंभ-पडहत्थे-वसा-जलुस-पूइ-दुद्दिणि-चिलिविले-रुहिरचिक्खल्ले दुईसणिज्ज-बीभच्छ-तिमिसंधयारए गंतुब्वियणिज्ज-गब्भ-पवेस-जम्म-जरा-मरणाई-अणेग-सारीरमणोसमुत्थ- सुघोर-दारुण -दुक्खाणमेव भायणं भवंति । ण उण संजम-जयणाए विणा जम्म-जरा-मरणाइएहिं घोर-पयंड-महारुद्द-दारुण-दुक्खाणं निट्ठवंणमेगंतियमच्चंतियं भवेज्जा । एतेण अटेणं संजम-जयणावियले सुमहंतेवि काय-केसे पकए गोयमा ! निरत्थगे भवेज्जा, से भयवं! किं संजम-जयणं समुप्पेहमाणे समणुपालेमाणे समणुढेमाणे अइरेणं जम्म-मरणादीणं विमुच्चेज्जा ? गोयमा ! 'अत्थेगे, जे णं णो अरेणं विमुच्चेज्जा। से भयवं ! केणं अटेणं एवं वुच्चइ ? जहा णं अत्थेगे जेणं णो अइरेणं विमुच्चेज्जा अत्थेगे जे णं अइरेणेव विमुच्चेज्जा ? 'गोयमा! अत्थेगे जेणं किंचिउ ईसि मणगं अत्ताणगं अणोवलखेमाणे सराग-ससल्ले संजम-जयणं समणुढे जे णं एवंविहे से णं चिरेणं जम्म-जरा-मरणाइ-अणेग-संसारिय-दुक्खाणं विमुच्चेज्जा। अत्थेगे जे णं निम्मूलुद्धिय-सव्वसल्ले निरारंभ-परिग्गहे निम्ममे निरहंकारे ववगयराग-दोस-मोह-मिच्छत्त- कसाय-मलकलंके सव्व-भावभावंतरेहिणं सुविसुद्धासए अदीण-माणसे एगतेणं निज्जरापेही परम-सद्धा-संवेग-वेरग्गगए विमुक्कासेसमय-भय-गारव-विचित्ताणेग-पमायालवणे । जाव णं निज्जिय-घोर-परीसहोवसग्गे ववगयरोघट्टज्झाणे असेस-कम्म-खयट्ठाए जहत्त-संजम-जयणं समणपेहिज्जा पालेज्जा अणुपालेज्जा समणुपालेज्जा जाव णं समणुढेज्जा । जे य णं एवंविहे से णं अइरेणं जम्म-जरामरणाइ अणेगसंसारियसुदुव्विमोक्खदुक्खजालस्स णं विमुच्चेजा, एतेणं अटेणं एवं वुच्चइ - जहा णं गोयमा ! अत्थेगे जे णं णो अइरेणं विमुच्चेजा अत्थेगे जे य णं अरेणेव विमुच्चेज्जा । से भयवं ! जम्म-जरा-मरणाइ-अणेग-संसारिय-दुक्ख-जाल-विमुक्के समाणे जंतू' कहिं परिवसेज्जा ? गोयमा ! जत्थ णं न जरा न मच्चू न वाहिओ णो अयसब्भक्खाणं संतावुव्वेगकलि-कलह-दारिद्द-दंद-परिकेसं ण इट्ठ-विओगो, किं बहुणा ? एगंतेणं अक्खय-धुव-सासय-निरुवम-अणंतसोक्खं मोक्खं परिवसेज्ज त्ति बेमि ॥छ।। महानिसीहस्स बिइया चूलिया ॥ समत्तं च महानिसीह सुयक्खधं। ___ ॐ नमो चउवीसाए तित्थंकराणं । ॐ नमो तित्थस्स । ॐ नमो सुयदेवयाए भगवईए । ॐ नमो सुयकेवलीणं। ॐ नमो सव्वसाहूणं । ॐ नमो (सव्वसिद्धाणं नमो) भगवओ अरहओ सिज्झउ मे भगवई महइ महाविज्जा। व् इ इ र ए म ह् अ अ व् इ इ र ए, ज य व् इ इ र् एस् ए ण, व् इ इ रए वद्ध म् अ अ ण् अव् इ इर्ए, ज य अ इ त् ए अप् अ अ अ ज् इ एस् व् अ अ अ अ। उपचारो चउत्थभत्तेणं साहिज्जइ एसा विज्जा । सव्वगओ । ण् इ त्थ् अ अ र ग प अ अर ग् अ ओ होइ उवद् अ अ व ण् अ अ गणस्स वा अ ण् उ ण ण् आ ए एसा सत्तवारा परिजवेयव्वा नित्थारगो पारगो होइ।। जे ण कप्पसमत्तीए विज्जा अभिमंतिऊणं विग्घविणाइगा आराहंति सूरे संगामे पविसंतो अपराजिओ होइ जिणकप्प-समत्तीए विज्जा अभिमंतिऊण खेमवहणी मंगलवहणी भवति ।। चत्तारि सहस्साइं पंचसयाओ तहेव चत्तारि । सिलोगा वि य महानिसीहम्मि पाएण ॥ १ जनं खं. जत्तं कहिं खं. । २ वीरे महावीर जयवीर सेण वीर वद्धमाण वीर जयइ ते अपराजिए स्वाहा । ३ जुत्तं खं. / जत्तं खं. २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy