SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ महानिसीह-सुय-खंधं परिभुत्तं डिंभेहिं। भणियं च महयरीए जहा णं- भट्टिदारिगे, पयच्छाहि णं तमम्हाणं तंदुल-मल्लगं, चिरं वट्टे जेणम्हे गोउलं वयामो । तओ सभाणत्ता गोयमा ! तीए माहणीए सा सुज्जसिरी जहा णं ‘हला' तं जं अम्हाण नरवइणा निसावयं पहियं पेहियं तत्थ जं तं तंदुल-मल्लगं तमाणेहि लहुं, जेणाहमिमीए पयच्छामि, 'जाव ढुंढिऊण नीहरिया मंदिरं सा सुज्जसिरी, नोवलद्धं तंदुल-मल्लगं। साहियं च माहणीए। पुणो विभणियं माहणीए जहा-'हला, अमुगं अमुगं थामणु या अन्नेसिऊणमाणेहि' । पुणो वि पइट्टा अलिंदगे जाव णं ण पेच्छे ताहे समुट्ठिया सयमेव सा माहणी । जाव णं तीए वि ण दिडं । तओ णं' सुविम्हिय-माणसा निउणं अन्नेसिउं पयत्ता, जाव णं पेच्छे गणिगा-सहायं पढमसुयं पइरिक्के ओदनं समुद्दिसमाणं । तेणावि पडिटुं जणणीं आगच्छमाणी चिंतियं अहन्नेणं जहा, णं 'चलिया अम्हाणं ओयणं अवहरिउकामा पायमेसा, ता जइ इहासन्नमागच्छिही तओ अहमेयं वावाइस्सामि त्ति चिंतियं तेणं भणिया दूरासन्ना चेव महया सद्देणं सा माहणी जहा णं भट्टिदारगे! जइ तुम इहयं समागच्छिहिसि तओ मा एवं तं वोच्चिया' जहा णं णो परिकहियं, निच्छयं अहयं ते वावाइस्सामि'। एवं च अणिट्ठ-वयणं सोच्चाणं वज्जासणि-पहया इव 'धस'त्ति मुच्छिऊणं निवडिया धरणि-वढे गोयमा! सा माहणी त्ति । तओ णं तीए महयरिए परिवालिऊणं कंचि कालक्खणं वुत्ता सा सुज्जसिरी जहा णं 'हला हला कण्णगे, अम्हाणं चिरं वट्टे, ता भणसु सिग्धं नियजणणिं जहा णं एह लहुं । पयच्छसु तमम्हाणं तंदुल-मल्लगं। अहा णं तंदुल-मल्लगं विप्पणटुं तओ णं मुग्ग-मल्लगमेव पयच्छसु । 'ताहे पविट्ठा सा सुज्जसिरि अलिंदगे जाव णं दणं तमवत्यंतरगयं निच्चेझैं मुच्छिरं तं माहणी महया हा-हा वेणं धाहाविउं पयत्ता सा सुज्जसिरि । तं चायन्निऊणं सह परिवग्गेणं वाइओ सो माहणो महयरी य । तओ पवणजलेण आसासिऊणं पुट्ठा सा तेहिं जहा भट्टिदारगे! किमेयं किमेयं ति । तीए भणियं ? जहा णं मा मा अत्ताणगं दरमएणं दीहेण खावेह, मा मा विगय-जलाए सरीए वुभेह, मा मा अरज्जुएहिं पासेहिं नियंतिए मज्झमाहेणाणप्पेह जहा णं किल एस पुत्ते, एसा धूया, एस णं णत्तुगे, पहा. एस णं जामाउगे. एसा णं माया. एस गंजणगे. एसो भत्ता. एस णं इट्टे मिटे-पिए-कते. सही-सयण-मित्त-बंध-परिवग्गे। इहई पच्चक्खमेवेयं वि दिट्टे अलिय-मलिया चेवेसा बंधवासा। स-कज्जत्थी चेव संभयए लोओ, परमत्थओ न केइ सुही । जाव णं सकज्जं ताव णं माया ताव णं जणगे, ताव णं ध्या. ताव णं जामाउगे, ताव णं णत्तुगे, ताव णं पत्ते, ताव णं सुण्हा, ताव णं कंता, ताव णं इटे, मिटे पिए, कंते सुही-सयण-जण-मित्त-बंधु-परिवगे । सकज्जसिद्धी विरहेणं तु न कस्सई काइ माया, न कस्सई केइ जणगे, न कस्सई काइ धूया, न कस्सई केइ जामाउगे, न कस्सई केइ पुत्ते, न कस्सई काइ सुण्हा, न कस्सई केइ भत्ता, न कस्सई केइ कंता, न कस्सई केइ इट्टे मिट्टे, पिए-कंते-सुही-सयणजण-मित्त-बंधु-परिवग्गे। [८] जे णं ता पेच्छ पेच्छ मए अणेगोवाइयसउवलद्धे साइरेग-नव-मासे कुच्छीए वि धारिऊणं च अणेग-मिट्ठमहुर-उसिण-तिक्ख-गुलिय-सणिद्ध-आहार-पयाण-सिणाण-उव्वट्टण-धूयकरण-संबाहण-थन्न-पयाणाईहिणं एमहंत-मणुस्सीकए जहा किल अहं पुत्त-रज्जम्मि पुण्ण पुण्ण-मनोरहा सुहं सुहेण पणइयण-पूरियासा कालं गमिहामि, ता एरिसं-एयं वइयरं ति ! एयं च णाऊणं मा धवाईसुं करेह खणद्धमवि अणुं पि पडिबंधं । १ तमोगाहि खं./ तंमग्गाहि खं. । २ तं पुण खं । ३ बोल्लिया खं । ४ धाइओ खं. । ५ सारियाए ला. । ६ सुलिय खं, सुलुसुलिय ला.। ७ पुत्तजम्मे शु. । ८ बंधवाई सं. मायाईसुं खं. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy