SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ महानिसीह-सुय-खधं १३९ भएण कंदप्पा दप्पेण, एएहिं य अण्णेहिं य गारवमालंबणेहिं जो खंडे ! सो सव्वट्ठ-विमाणा घल्ले अप्पाणगं निरए खिवे ॥६२॥ [५७] से भयवं ! किं आया संरक्खेयव्वो उयाहु छज्जीव-निकाय-माइ संजमं संरक्खेव्वं ? 'गोयमा ! जे णं छक्कायाइ-संजमं संरक्खे से णं अणंत-दुक्ख-पयायगाओ दोग्गइ-गमणाओ अत्ताणं संरक्खे, तम्हा उ छक्कायाइ संजममेव रक्खेयव्वं होड़। _ 'सेभयवं! केवतिए असंजमट्ठाणे पण्णत्ते? 'गोयमा! अणेगे असंजम-ट्ठाणे पण्णत्ते, जावणं कायासंजम-ट्ठाणे। ‘से भयवं ! कयरेणं से काया संजम-ट्ठाणे ? 'गोयमा ! काया संजमट्ठाणे अणेगहा पण्णत्ते । तं जहा पुढवि-दगागणि-वाऊ-वणप्फती तह तसाण विविहाणं। हत्थेण वि फरिसणयं वज्जेज्जा जावजीवं पि ॥६३।। सी-उण्ह-खारखित्ते' अग्गी लोणूस अंबिले णेहे। पुढवादीण-परोप्पर-खयंकरे बज्झ-सत्थेए ॥६१॥ ण्हाणुम्मद्दणखोभण-हत्थं-गुलि-अखि-सोय-करणेणं । आवीयंते अणंते आऊ-जीवे खयं जंति ॥६२॥ संधुक्कण-जलणुज्जालणेण उज्जोय-करण-मादीहिं। वीयण-फूमण-उब्भावणेहिं सिहि-जीव-संघायं ॥६३।। जाइ-खयं अन्ने वि य छज्जीव-निकायमइगए जीवे । जलणो सुटुइओ वि हु संभक्खइ दस-दिसाणं च ॥६४।। वीयणग-तालियंटय-चामर-उक्खेव-हत्थ-तालेहिं । धोवण-डेवण-लंघण-ऊसासाईहिं वाऊणं ॥६५॥ अंकूर-कुहर-किसलय-पवाल-पुप्फ-फल-कंदलाईणं । हत्थ-फरिसेण बहवे जंति खयं वणप्फती-जीवे ॥६६।। गमणागमण-निसीयण-सुयणट्ठण-अणुवउत्तय-पमत्तो। वियलिंदि-बि-ति-चउ-पंचेंदियाण गोयम ! खयं नियमा ॥६७।। पाणाइवाय-विरई सिव-फलया गेण्हिऊण ता धीमं । मरणावयम्मि पत्ते मरेज्ज, विरइं न खंडेज्जा ।।६८॥ अलिय-वयणस्स विरई सावज्जं सच्चमवि ण भासेज्जा। पर-दव्व-हरण-विरई, करेज्ज दिन्ने वि मा लोभं ॥६९॥ धरणं दुद्धर-बंभवयस्स काउं परिग्गहच्चायं । राती-भोयण-विरती, पंचेंदिय-निग्गहं विहिणा ॥७०॥ अन्ने य कोह-माणा राग-द्दोसे य आलोयणं दाउं। ममकार-अहंकारे पयहियव्वे पयत्तेणं ॥७१।। १ खरे खते जे. खारखुत्ते खं. खार खेत्ते शु. । २ ओज्झाव खं. । ३ धाव ला. । ४ भाणेज्जा खं. । ५ पयट्टियव्वे सव्वपयत्तेणं सं, पयट्टेज्जा पयत्ते सा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy