SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ महानिसीह-सुय-खंध तमवि जाव णं इरियं पडिक्कमित्ता णं विहिए गमणागमणं च आलोइऊणं पत्तगमत्तगकमढगाइयं भंडोवगरणं निक्खिवइ, ताव णं अणूणाहिया तइय-पोरिसी, हवेज्जा। __ एवं अइक्कंताए तइय-पोरिसीए गोयमा ! जे णं भिक्खू उवहिं थंडिलाणि विहिणा गुरु-पुरओ संदिसावेत्ता णं पाणगस्स य संवरेऊण काल-वेलं जाव सज्झायं ण करेज्जा. तस्स णं छद्रं पायच्छित्तं उवइसेज्जा। एवं च आगयाए काल-वेलाए गुरु-संतिए उवहिं थंडिले वंदण-पडिक्कमण-सज्झाय-मंडलीओ वसहिं च पच्चुप्पेहित्ताणं समाही-खइरोल्लगे य संजमिऊणं अत्तणगे उवहिं थंडिल्ले पच्चुप्पेहित्तु गोयर-चरियं पडिक्कमिऊणं कालो गोयर-चरिया-घोसणं काऊणं तओ देवसियाइयार-विसोहि-निमित्तं काउस्सग्गं करेज्जा, एएसु पत्तेगं उवट्ठावणं पुरिवड्वेगासणगोवट्ठावणं जहा संखेणं णेयं । _[३१] - एयं काऊणं काउस्सग्गं मुहणंतगं पच्चुप्पेहेउं विहीए गुरुणो कितिकम्मं काऊणं जं किंचि कत्थइ सूरुग्गम पभितीए चिटुंतेण, वा गच्छंतेण, वा चलंतेण, वा भमंते ण, वा संभरते ण, वा पुढवि-दग-अगणि-मारुयवणस्सइ-हरिय-तण-बीय-पुप्फ-फल-किसलय-पवाल-कंदल-बि-ति-चउ-पंचिदियाणं संघट्टण-परियावणकिलावण-उद्दवणं वा कयं हवेज्जा । तहा तिण्हं गुत्तादीणं चउण्हं कसायादीणं पंचण्हं महव्वयादीणं छण्हं जीव-निकाया-दीणं सत्तण्हं पाण-पिंडेसणाणं अट्ठण्हं पवयण-मायादीणं णवण्हं बंभचेरादीणं दस विहस्स णं समण-धम्मस्स-नाण-दसण-चरित्ताणं च जं खंडियं जं विराहियं तं निंदिऊणं गरहिऊणं आलोइऊणं पायच्छित्तं च पडिवज्जिऊणं एगग्ग-माणसे सुत्तत्थोभयं धणियं भावेमाणे पडिक्कमणं न करेज्जा, उवट्ठावणं । एवं तु अदसंणं गओ सूरिओ। (छ) [३२] चेडएहिं अवंदिएहिं पडिक्कमेज्जा. चउत्थं । एत्थं च अवसरं विण्णेयं । पडिक्कमिऊणं विहीए रयणीए पढम-जामं अणूणगं सज्झायं न करेज्जा, दुवालसं । पढम पोरिसीए अणइक्कंताए संथारगं संदिसावेज्जा, छठें । असंदिसाविएणं संथारगेणं संथारेज्जा, चउत्थं । अपच्चुप्पेहिए थंडिल्ले संथारेइ, दुवालसं।। अविहीए संथारेज्जा, चउत्थं । उत्तर-पट्टगेणं विणा संथारेइ, चउत्थं । दोउडं संथारेज्जा, चउत्थं । कुसिरणप्पयादी संथारेज्जा, सयं आयंबिलाणि । सव्वस्स समण-संघस्स साहम्मियाणमसाहम्मियाणं च सव्वस्सेव जीव-रासिस्स सव्व-भावभावंतरेहि णं तिविहं तिविहेणं खामण-मरिसावणं अकाऊणं चेइएहिं तु अवंदिएहिं गुरु-पायमूलं च उवही-देहस्सासणादीणं च सागारेणं पच्चक्खाणेणं अकएणं कण्ण-विवरेसुं च कप्पास-रूवेणं अट्ठइएहि संथारगम्ही ठाएज्जा, एएसुं पत्तेगं उवट्ठावणं। संथारगम्ही उ ठाऊणमिमस्स णं धम्म-सरीरस्स गुरु-पारंपरिएणं समुवलद्धेहिं तु इमेहिं परममंतक्खरेहिं दससु वि दिसासु अहि-करि-हरि-दुट्ठ-संत-वाणमंतर-पिसायादीणं रक्खं ण करेज्जा, उवट्ठाणं। दससु वि दिसासु रक्खं काऊण दुवालसहिं भावणाहिं अभावियाहिं सोवेज्जा, पणुवीसं आयंबिलाणि। १ संचरते जे। २ रणं सप्पया" सा. । ३ बिलाणं ला. । ४ °णं अट्ठई रवं./ तुट्टइ ला. तुट्टइ. जे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy