________________
महानिसीह-सुय-खंधं
मुसावायं न भासंते गोयमा ! तित्थंकरे। जेणं तु केवलणाणेणं तेसिं सव्वं पच्चक्खं जगं ।।३५४।। भूयं भव्वं भविस्सं च, पुण्णं पावं तहेव य। जं किंचि तिसु वि लोएसु तं सव्वं तेसिं पायडं ॥३५५।। पायालं अवि उड्ड-मुहं, सग्गं पज्जा' अहोमुहं । णूणं तित्थयर-मुह-भणियं वयणं होज्ज न अण्णहा ॥३५६॥ णाण-दंसण-चारित्तं, तवं घोरं सुदुक्करं। सोग्गइ-मग्गो फुडो एस, परूवंती जहट्ठिओ ॥३५७।। अण्णहा ण तित्थयरा, वाया मणसा य कम्मुणा। भाणेति जइ वि भुवणस्स पलयं हवइ तक्खणे ॥३५८|| जं हियं सव्व-जग-जीव-पाण-भूयाण केवलं । तं अणुकंपाए तित्थयरा' धम्मं भासिंति अवितहं ॥३५९।। जेणं तु समणुचिण्णेणं-दोहग्ग-दुक्ख-दारिद्द-रोग-सोग-कुगइ-भयं । ण भवेज्जा अबिइएणं संतावुव्वेगं तहा ॥३६०॥ 'भयवं! णो एरिसं भणिमो-'जह छंदं अणुवत्तयं । णवरमेयं त पच्छामो जो जं सक्के. स तं करें ? ॥३६१॥ गोयमा ! णेरिसं जुत्तं खणं मणसा वि चिंतिउं । अह जइ एवं भवे णायं तावं धारेह अंचलं ॥३६२।। घयऊरे खंडरब्बाए एक्को सक्केइ खाइउं । अण्णो महु-मंस-मज्जाइ, अण्णो रमिऊण इत्थियं ॥३६३।। अण्णो एयं पि नो सक्के, अण्णो जोएइ पर-कयं । अण्णो चडवड-मुहे एसु, अण्णो एयं पि भाणिऊणं ण सक्कुणोइ ॥३६४|| चोरियं जारियं अण्णो, अण्णो किं चि ण सक्कुणोइ । भोत्तुं भोत्तुं सुपत्थरिए.सक्के, चिट्ठे तु मंचगे ॥३६५।। 'मिच्छामि दुक्कडं भयंत एरिसं नो भणामि हं । गोयम ! अन्नं पि जं भणसि, तं पि तुज्झ कहेमहं ॥३६६॥ एत्थ जम्मे नरो कोइ, कसिणुगं संजमं तवं । जइ नो सक्कइ काउं जे तह वि सोग्गइ-पिवासिओ ॥३६७॥ नियमं पक्खि-खीरस्स, एग-वाल-उप्पाडणं। रयहरणस्स एगियं दसियं एत्तियं तु परिधारिउं ॥३६८॥ सक्कुणोइ एयं पि न जाव-जीवं पालेउं, ता इमस्स वी। गोयमा ! तुज्झ बुद्धीए सिद्धि-खेत्तस्स उप्परं ॥३६९।। मंडवियाए भवेयव्वं दुक्कर-कारि भणित्तु णं। णवरं एयारिसं भविया, किमत्थं गोयमा ! एयं पुणो तं पपुच्छसी ॥३७०॥
खं । ५ ह ह
अंबलं सं, अबलं ख. । ६ पक्खयं खं.।
१ 'सिं पच्च सा. । २ एजा सं. रवं. । ३ तित्थं धम्म ला. । ४ समउ चि ७ तुं सोवू सुप रवं । ८ दुक्कऽमियहतं ए खं. । ९ तं एवं पुच्छसी खं.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org