SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ महानिसीह - सुय-खंध तरसो विवित्तिं सो परदारस्स जई करे । सावग - धम्मं च पालेइ, गइं पावेइ मज्झिमं ॥ १०९ ॥ Jain Education International [३] 'भयवं ! सदार-संतोसे जइ भवे मज्झिमं गई । ता सरीरे वि होमंतो कीस सुद्धिं न पावई ? ॥ ११०॥ सदारं परदारं वा इत्थी पुरीसो व्व गोयमा ! । तो बंध पावं, णो णं भवइ अबंधगो ॥ १११ ॥ सावग-धम्मं जहुत्तं जो पाले पर - दारं चए । जावज्जीवं तिविहेणं तमणुभावेण सा गई ॥ ११२ ॥ णवरं नियम-विहूणस्स परदार- गम' उ । अनियत्तस्स भवे बंध, निवत्तिए महाफली ॥११३॥ सुवाणं पि निवित्तिं, जो मनसा वि य विराहए । सोमओ दो गच्छे मेघमाला जहज्जिया । [३ऐ] 'मेघमालज्जियं णाहं, जाणिमो भुवण - बंधवा ! | मसावि अणुनिवित्तिं जा खंडियं दोग्गइं गया' ॥ ११५ ॥ वासुपुज्जस्स तित्थम्मि, भोला कालगच्छवी । मेघमालज्जिया आसि, गोयमा ! मण- दुब्बला ॥ ११६ ॥ सा नियममागास - पक्खंदा काउं भिक्खाए निग्गया । 'अण्णओ णत्थि णीसारं मंदिरोवरि संठिया ॥११७॥ आसणं मंदिरं अण्णं लंघित्ता गंतुमिच्छुगा । मसाभिनंदेवं जा, ताव पज्जलिया दुवे ॥ ११८ ॥ नियम-भंगं तयं सुहुमं, तीए तत्थ ण निंदियं । तं नियम-भंग-दोसेणं, डज्झेत्ता पढमियं गया ॥ ११९ ॥ एनाउंसमं पि नियमं मा विराहिह । जे छज्जा अक्खयं सोक्खं अनंतं च अणोवमं ॥ १२० ॥ तव -संजमे वसुं च नियमो दंड - नायगो । तमेव खंडेमाणस्स ण वए णो व संजमे ॥ १२१ ॥ आजम्मे तु जं पावं बंधेज्जा मच्छबंधगो । वय-भंग-काउमाणस्स तं चेवगुणं मुणे ॥१२२॥ सय सहस्स स-लद्धीए, जोवसामित्तु निक्खमे । वयं नियममखंडेंतो, जं सो तं पुण्णमज्जिणे ॥ १२३ ॥ पवित्ताय निवित्ता य, गारत्थी संजमे तवे । या यं लाभ, जाव दिक्खा ण गिहिया ॥ १२४॥ १ दारमगयस्स य खं. ला. । २ महाफलं ला. । ३ मोगासे खं । ४ पक्खं दाउं भिखं । For Private Personal Use Only १०१ www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy