SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ महानिसीह-सुय-खंधं "२७ एयाइं तु पयाइं जो, गोयमा ! णं विडंबए । माया-पवंच-डंभेणं, सो भमिही आसडो जहा ॥५०॥ 'भयवं ! न याणिमो को वि माया सीलो हु य आसडो। किंवा निमित्तमुवयरिउं सो भमे बहु-दुहट्ठिओ ? ॥५१॥ [२] चरिमस्सण्णस्स तित्थम्मि गोयमा ! कंचण-च्छवी। आयरिओ आसि भूइक्खो, तस्स सीसो स आसडो ॥४९।। महव्वयाइं घेत्तूणं अह सुत्तत्थं अहिज्जिया। ताव कोऊहलं जायं, नो णं विसएहिं पीडिओ ॥५०॥ चिंतेइ य जह 'सिद्धते एरिसो दंसिओ विही। ता तस्स पमाणेणं, गुरुयणं रंजिउं दढं ॥५१॥ तवं चऽगुणं काउं, पडणाणसणं विसं । करेहामि जहाऽहं पी. देवयाए निवारिओ ॥५२॥ 'दीहाऊ! णत्थि ते मच्चू भोगे भुंज जहिच्छिए। लिंगं गुरुस्स अप्पेउं अण्णं देसतरं वय । भोगहलं वेइया पच्छा , घोर वीर-तवं चर' ॥५३॥ अहवा हा, ! हा! अहं मूढो आयसल्लेण सल्लिओ। समणाणं णेरिसं जुत्तं, समयमवी मणसि धारिउं ॥५४॥ . एत्था' उ मे पच्छित्तं, आलोएत्ता लहुं चरे। अहवा' णं ण आलोउं मायावी भण्णिमो पुणो ॥५५॥ ता दस वासे आयाम, मास-खमणस्स पारणे । वीसायंबिलमादीहिं, दो दो मासाण पारणे ॥५६॥ पणुवीसं वासे तत्थ, चंदायण-तवेण य । छट्टट्ठम-दसमाई, अट्ठ वासे अणूणगे। मह-घोरेरिस पच्छित्तं, सयमेवेत्थाणुच्चरं ॥५७।। गुरु-पामूलेऽवि एत्थेयं पायच्छित्तं, मे ण अग्गलं । अहवा तित्थयरेणेस किमटुं वाइओ विही ? जेणेयं अहीयमाणोऽहं पायच्छित्तस्स मेलिओ ॥५८|| अहवा:सो च्चिय जाणेज्जा सव्वण्णू, पच्छित्तं अणुचरामहं । जमेत्थं दुइ चिंतिययं, तस्स मिच्छामि दुक्कडं" ॥५९।। एवं तं कटुं घोरं पायच्छित्तं सयं-मती । काऊणं पि ससल्लो, सो वाणमंतरयं गओ ॥६०॥ हेट्ठिमोवरिम-गेवेय-विमाणे तेण गोयमा !। वयंतो आलोएत्ता, जइ तं पच्छित्तं कुब्विया ॥६१॥ १ पच्छाउ मे खं. सं. आ.। २ अहयं णं खं.। ३ पत्थेवं खं. Jain Education Bernational For Private & Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy