SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ महानिसीह-सुय-खंधं ६९ पडिवण्णं पायवोगमणमणसणं ति । अहण्णया तेणेव पएसेणं विहरमाणो समागओ तित्थयरो अरिहनेमी । तस्स य अणुग्गहट्ठाए तेणे य अचलिय-सत्तो भव्वसत्तो त्ति काऊणं उत्तिमट्ठ-पसाहणी कया साइसया देसणा। तमायण्णमाणो सजल-जलहर-निनाय-देव-दुंदुही-निग्घोसं तित्थयर-भारई सुहज्झवसायपरो आरूढो-खवगसेढीए अउव्वकरणेणं अंतगड-केवली-जाओ। एते णं अटेणं एवं वुच्चइ जहा णं 'गोयमा सिद्धीए ता गोयमा ! कुसील संसगीए विप्पहियाए एवइयं अंतरं भवइ त्ति। महानिसीहसुयखंधस्स चउत्थमज्झयणं अत्र चतुर्थाध्ययने बहव: सैद्धान्तिका: केचिदालापकान् न सम्यक् श्रद्दधत्येव, तैरश्रद्धानैरस्माकमपि न सम्यक् श्रद्धानं । इत्याह हरिभद्रसूरि: न पुन: सर्वमेवेदं चतुर्थाध्ययनं । अन्यानि वा अध्ययनानि, अस्यैव कतिपयैः परिमितैरालापकैरश्रद्धानमित्यर्थः । यत् स्थान-समवाय-जीवाभिगम-प्रज्ञापनादिषु न कथंचिदिदमाचख्ये यथा प्रतिसंतापक-स्थलमस्ति, तद्गुहावासिनस्तु मनुजास्तेषु च परमाऽधार्मिकाणां पुन: पुन: सप्ताष्टवारान् यावदुपपातस्तेषां च तैः परमाऽधार्मिकाणां पुन: पुन: सप्ताष्टवारान् यावदुपपातस्तेषां च तैर्दारुणैर्वज्रशिला-घरट्ट संपुटैर्गिलितानां परिपीड्यमानानामपि संवत्सरं यावत् प्राणव्यापत्तिर्न भवतीति। वृद्धवादस्तु पुनर्यथा तावदिदमार्षसूत्रं, विकृतिर्न तावदत्र प्रविष्टा, प्रभूताश्चात्र श्रुतस्कंधे अर्थाः, सुष्ठ्वतिशयेन सातिशयानि गणधरोक्तानि चेह वचनानिर्ग तदेवं स्थिते न किंचिदाशंकनीयम् इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001149
Book TitleAgam 39 Chhed 06 Mahanishith Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Rupendrakumar Pagariya, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Granth Parishad
Publication Year1994
Total Pages284
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_mahanishith
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy