SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः पृष्ठाकाः १७०-१७१ १७१ १७२-१७४ १७४-१७८ १७८-१८० १८०-१८१ १८१ १८१-१८२ १८२ सूत्राङ्काः विषयः ४६५-४६६ विहारभूम्यादेरानुकूल्य-प्रातिकूल्ययोर्वर्षावासविधि-निषेधौ ४६७-४६८ व्यतिक्रान्तेऽपि वर्षाकाले ग्रामानुग्रामविहरणविधि-निषेधौ ४६९-४७. प्रामानुग्रामविहारे मार्गे यतना ४७१-४७३ मार्गे प्रात्यन्तिकादिस्थानेषु अराजादिषु विहेषु च विहारनिषेधः ४७४-४८२ मार्गमध्ये नौसन्तारिमे उदके सति कर्तव्यो विधिः द्वितीय उद्देशकः ४८३-४९२ नाविककथितछत्रधारणादिकार्याकरणे परीषहेषु आपतितेषु साधुना कर्तव्यो विधिः ४९३-४९७ मार्गे जङ्घासन्तारिमे उदके कर्तव्यो विधिः ४९० मृत्तिकायुक्तैः पादैर्गमने यतना ४९९-५०१ मार्गे वप्रादौ यवसादौ सेनादौ च गमनविधिः प्रातिपथिकैः सह प्रामादिस्वरूपविषयकप्रश्नोत्तरनिषेधः तृतीय उद्देशकः मार्गे वप्रादीनां विशेषतोऽवलोकननिषेधः ५०६-५०९ आचार्यादिभिः सह विहरतः साधोविनयविधिः ५१०-५१४ विविधेष प्रातिपथिकप्रश्न उत्तरं न दातव्यम ५१५-५१६ पथि गवादिभयाचौरभयाच्चोन्मार्गगमनादिनिषेधः ५१७-५१८ चौरैर्वस्त्रादिलुण्टने कृते विधिः चतुर्थमध्ययनं 'भाषाजातम्' (२ उद्देशकौ) प्रथम उद्देशकः ५२० क्रोधादिभाषितसावधभाषानिषेधः ५२१ षोडशधा वचनानि ५२२-५२५ चतस्रो भाषा: ५२६-५३१ आमन्त्रणादौ वक्तव्या-वक्तव्यभाषाप्रकाराः १८३-१८८ १८३-१८४ १८४-१८५ १८५-१८६ १८६-१८७ १८७-१८८ १८९-२०० १८९-१९४ १८९-१९० १९०-१९२ १९३-१९४ १९४-२०० ५३३-५५१ १९४-२०० द्वितीय उद्देशकः रोगि-विविधरूप-भोजन-मनुष्यादिप्राणि-पर्वत-वृक्षादिविषये कीदृशं वक्तव्यं कीदृशं च न वक्तव्यमित्यस्य विस्तरेण निरूपणम् पञ्चममध्ययनं 'वस्त्रषणा'(२ उद्देशको) प्रथम उद्देशक: वस्त्रमर्यादा वस्त्रार्थ दूरगमननिषेधः २०१-२१२ २०१-२०९ २०१ २०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy