SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः पृष्ठाकाः ५६-५७ ५८-६० ५८-५९ ६१-६२ सूत्राका विषयः १७६ सिद्धाः स्वर-तर्क-मतीनामगोचराः सिद्धानामेकत्रिंशद् गुणाः षष्ठमध्ययनं 'धुतम्' (५ उद्देशकाः) प्रथम उद्देशक जातीनां सर्वतो ज्ञाता अनीदृशं ज्ञानमाख्याति १७८ कुलीना भपि गृहवासं न त्यजन्ति १७९ षोडश रोगा विषयासक्तानां जायन्ते १८० जन्तूनां बहुदुःखत्वम् १८१-१८२ महामुनिभिः स्वजनेषु रतिर्न विधेया द्वितीय उद्देशकः परीषहानधिसहने दोषाः १८४-१८६ गृद्धिं सङ्गं च परित्यज्य एकत्वं भावनीयं परीषहाश्च सोढव्याः तृतीय उद्देशकः अचेलस्वे गुणाः १८८ कृशा भपि ज्ञानिनस्तीर्णा भवन्ति असन्दीनद्वीपतुल्य भार्यदेशितो धर्मः चतुर्थ उद्देशकः १९०-१९४ पूर्वमुत्थायापि पश्चात् कामगृद्धानां स्थितिः १९५ वीर भागमेन सदा परिक्रामयेत् पञ्चम उद्देशकः १९६-१९७ धर्मोपदेशस्य विधिः १९८ क्रोधादीन वान्त्वा शरीरभेदं यावजीवितव्यम् ६१-६२ । ६३-६५ ६४-६५ ६५-६६ ६७-६८ ६७-६८ ६८ सप्तममध्ययनं 'महापरिज्ञा' व्युच्छिन्नम् ६९-८८ ६९-७१ १९९ २००-२०१ २०२ २०३ अष्टममध्ययनं 'विमोक्षः' (८ उद्देशकाः) प्रथम उद्देशकः पार्श्वस्थान्यतीर्थिकेभ्योऽशनादिदाननिषेधः तेषामशनाद्यनङ्गीकारश्च परेषां लोकादिविषयकाः विविधा वाचः, न तेषां सुप्रज्ञप्तो धर्मः मतिमता माहनेन प्रवेदितो धर्मः दण्डपरित्यागः कार्यः ० - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy