SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ सूत्राणां परस्परं तुलना पाठः सूत्रे पाठेन समानप्रायः ८९, १५१ " १२२ . ८२, १४८ १६४ १०५ १०८, १५१ १८० १५६ १५२ २१० १०३ ८WOMA ११४ ११४ १०१ १०१ १०८ १११ ११२ ११९ १२२ १२३ एस मग्गे आरिएहिं."बेमि भूतेहिं जाण पडिलेह सातं तिविहेण "विप्परियासमुवेति कूराई कम्माइं"विप्परियासमुवेति मुणिणा हु एतं पवेदितं उद्देसो पासगस्स.. बेमि सततं मूढे धम्म णाभिजाणति णालं पास"कंचणं एतं मोणं समणुवासेजासि त्ति अयं संधी ति अदक्खु से भिक्खू"णियाइ एस वीरे""पडिमोयए वेरं वड्रेति अप्पणो अलं बालस्स संगणं तं परिण्णाय"बेमि मुणी.."बेमि एस"बेमि दुक्खस्स"सव्यसो इति कम्म परिण्णाय सव्वसो आरंभजं दुःखमिणं ति पच्चा दोहिं अंतेहिं दुक्खमिणं ति अदिस्समाणे तम्हाऽतिविजं''पावं उववायं चयणं णञ्चा तम्हा ण हंता ण विघातए आगतिं गतिं परिण्णाय से वंता"लोभं चएतं पासगस्ससगडब्भि किमथि उवधी.. बेमि सव्वे पाणा.."ण उद्दवेयव्वा जाणित्तु धम्मं जहा तहा पुणो पुणो जाति पक्कप्पें ति पमत्ते बहिया पास सव्वे पाणा..णत्थेत्थ दोसो इह आणाकखी पंडिते अणिहे जे णिव्वुडा "वियाहिता जहिता""उवसमं पण्णाणमंते...पासह १११ १६१ ૧૮૮ १४० १४०, १६० १४० १२३ ११५ १७९, २०९ १७० १२८ १२८ १३१ १३२ १७५ १९८ १३० १४६ १३६, १३८ १३३ १८३ १३६ १४१ १४२ १४३ १९१ (१३४) १५६ १३८ १५८ २०२ १८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy