SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ २८३ ७७९] तइया चूला, पण्णरसमं अज्झयणं भावणा ७७९. एत्ताव ताव महव्वयं(ए) सम्मं कारण फासिते पालिते तीरिए किट्टिते अवट्टिते आणाए आराहिते यावि भवति । पढमे भंते ! महव्वए पाणाइवातातो वेरमणं। ७८०. अहावरं दोचं भिंते !] महव्वयं 'पंचक्खामि सव्वं मुसावायं वइदोसं । से कोहा वा लोभा वा भया वा हासा वा णेव सयं मुसं भासेज्जा, ५ णेवऽण्णेणं मुसं भासावेजा, अण्णं पि मुसं भासंतं ण संमणुजाणेजा तिविहं "तिविहेणं मणसा वयसा कायसा । तस्स भंते ! पडिक्कमामि जाव वोसिरामि'। ७८१. तस्सिमाओ पंच भावणाओ भवंति - [१] तत्थिमा पढमा भावणा- अणुवीयि भासी से णिग्गंथे, णो अण[वीयि भासी । केवली बूया- अणणुवीयि भासी से णिग्गंथे समावजेज मोसं वयणाए। १० अ[वीयि भासी से निग्गंथे, णो अण[वीयि भासि ति पढमा भावणा । [२] अहावरा दोचा भावणा-कोषं परिजाणति से निग्गंथे, णो 'कोधणे १. एताव हे १ । एताव ताव महन्वए खं० (१)। एत्तावता महवतं सं० । दृश्यतां सू० ७८२, ७८५, ७८८, ७९१, पृ० २८० पं० २ सू० ४४५॥ २. महन्वयं(तं खं०) खे० सं० खं० इ० । दृश्यता सू० ७७४ । तुलना- “ पढमे भंते महव्वए पाणाइवायाओ वेरमणं..... पढमे भंते महव्वए उवढिओ मि सबाओ पाणाइवायाओ वेरमणं" इति दशवैकालिकसूत्रे चतुर्थाध्ययने पाठः, एवमग्रेऽपि सर्वेषु व्रतेषु, अस्य हरिभद्रसरिविरचिता ईदृशी व्याख्या-"पढमे भंते इत्यादि, "प्राणातिपातविरमणं प्रथमम् , तस्मिन् 'प्राणातिपाताद् विरमणं..."भगवतोक्तम्' इति वाक्यशेषः। 'प्रथमे भदन्त महाव्रते उपस्थितोऽस्मि...."इत आरभ्य मम सर्वात् प्राणातिपाताद् विरमणमिति"। अगस्त्यसिंहविरचितचूर्ण्यनुसारेण तु “पढमे भंते महन्वते उवट्टितो मि पाणातिवातातो वेरमणं....."पढमे भंते पाणातिवातातो वेरमणं" इति पाठः, तस्य चेदृशी चूर्णिः -“पढमे एसा सत्तमी तम्मि उट्ठावणाधारविवक्खिगा....."वेरमणं नियत्तणं जं वेरमणं एतं महब्बतमिति पढमाविभत्तिनिइसो।..."पडुच्चारणमुक्तार्थस्य-पढमे भंते पाणातिवातातो वेरमणं ।" पृ. ८०-८२ ॥ ३. पाणादिवातातो खे० जै० ख०॥ ४. दोचं भंते खं०(१)॥ ५. पञ्चाइक्खामि खे० जै० खं०॥ ६. समणुमन्ने(गणे खं०)जा खे. जै० ख०॥ ७. तिविहं मणसा खे० जै० सं०॥ ८. वायसा संमू० ख० । दृश्यतां सू० ७७७ ॥ ९. °मि जाव वो° इ. विना॥१०,११,१२. वीयी जै० सं० खं। श्यतां सू०७७८ टि०६"हासं परिजाणेत से ते (न हसेत ?) इत्यर्थः, हसं संपाइमवायुढतो(वायुवहो?), हसता किल संबेन(सच्चे न ?) मुसं वा ब्रूयात्। अणुवीयि पुन्वबुद्धीए पासित्ता। कोहे पुत्र अपुत्रं ब्रूयात् , इह परत्र च दोषां ज्ञात्वा कुंचश्च (कुंचस्य-प्र०) (क्रुधंश्च ? क्रोधस्य ?) कार्याकार्यानभिज्ञः लोभस्य दोषां ज्ञात्वा लोभं परिजाने। भयसीले भेउरजातीओ अचोरं चोरं भणति भएणं।" चू०॥ १३, १४. °वीयी जै० ख०॥ १५. कोहणा[ए ?] सं० । सं० विना प्रतिषु कोहणे इति कोधणे इति वा पाठ उपलभ्यते, तथापि पूर्वापरतुलनया कोहणाए इति कोषणाए इति वा पाठोऽत्र ज्यायान् प्रतिभाति, दृश्यता [३] [५]॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy