SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ २७४ आयारंगसुत्ते बीए सुयक्बंधे [सू० ७७१७७१. एवं चाते विहरमाणस्स जे केइ उवसग्गा समुप्पजंति - दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पण्णे समाणे अणाइले अव्वहिते अद्दीणमाणसे तिविहमण-वयण-कायगुत्ते सम्म सहति खमति तितिक्खति अहियाँसेति । १. एवं गते विहर खं० । दृश्यतां सू० ७४२, ७७३ । एवं विहर सं० हे १। एवं वा विहर' हे २, ३ इ० ला०॥ २. केवि खं० । केयि खे० जै०॥ ३. समुवत्तिंसु खं० । समुप्पजिति खेसं० । समुप्पजंसु इ० । समुप्पजति सं० । दृश्यता सू० ७६९ ॥ ४. माणुस्स(स सं०)गा वा खे० जै० सं० खं० । मणुस्सा वा इ०॥ ५. अणाउले जैसं०॥ ६. सहति तिति खे० जै०॥ ७. सेइ तो गं सं० हे १, २, ३. ला० । सेती तो णं खेमू । सेती त तो णं जै० ख०। __"तस्स णं भगवंतस्स साइरेगाई दुवालस वासाई निच्चं वोसट्ठकाए चियत्तदेहे जे केई उक्सग्गा उप्पति तंजहा-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा, ते उप्पन्ने सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ" इति स्थानाङ्गसूत्रे नवमेऽध्ययने। __ अत्रेदमवधेयम्-आचाराङ्गचूर्णेराधारभूतो भूयान् सूत्रपाठः सम्प्रति आचारागसूत्रस्य हस्तलिखितादर्शेषु कापि नोपलभ्यते, शीलाचार्यविरचिता आचारावृत्तिस्तु अतिसंक्षिप्तत्वाद् न कमपि पाठमत्र निर्दिशति, दृश्यता सू० ७३८ टि० ४। किश्चान्यत् , स्थानाङ्गसूत्रे जम्बूद्वीपप्रज्ञप्तौ च विस्तरेण जहा भावणाए इत्येवम् आचाराङ्गसूत्रस्य भावनाध्ययनान्तर्गतः पाठो निर्दिष्टः सोऽपि सम्प्रति भावनाध्ययनेऽस्मिन् नोपलभ्यते। एतत्प्रदर्शनार्थम् भाचाराङ्गचूर्णि-स्थानाङ्गसूत्र-जम्बूद्वीप. प्रज्ञप्त्यादीनां पाठा अत्रोपन्यस्यन्ते___“छिन्नसोति त्ति इंदियसोतेहिं न रागद्वेषं गच्छति । कहं छिन्नसोते? कंसपादी दिट्ठतो, उदगं कंसभाणे ण पविसति एवं भगवं उदगं ण पिबति कम्मं वा ण पविसति। संखे जहा रंगणं ण गेण्हति एवं भगवं पि कम्म। जीवो अप्पडिहयगई एवं भगवतो जत्थ सीतं उण्हं भयं वा ज(त)त्थ न पडिहम्मति गती। गगणं मि(निरालंबणं ?) एवं भगवं ण किंचि अवलंबति तवं करेंतो देविंदादी। एवं वसहीए गामे वा अपडिबद्धे। सारतं न कलुसं एवं। पुक्खर एवं कम्मुणा णोऽवलिप्पति। कूर्मवत् गुप्तेंद्रिय। विहग इव ण वसहीए आहारोवधिमित्त व्व प(मुच्छति। खग्गिविसाणं व एवं भगवं एक्को चेव रागदोसरहितो। भारंडवत् अप्रमत्तः। कुंजर सूरभावः सौर्य सोंडीर्य वा एवं परीसहादीहि ण जिजति, सेसा जहासंभवं वाच्या। जच्चकणगं व जातरूवे पुणो कम्मुणा ण लिप्पति। बहुसहा वसुंधरा एवं भगवं। दव्वतो सचित्ते दुपदादिसु, अचित्ते वच्च(त्थ)चामरादिसु, मीसए आसहत्थिमादिसु सभंडतेसु । खित्त काला। भावे न कुध्यते, कोधे वा न्द्रा रे। अणुत्तरं नाणं लोगप्रमाणं ओधी। पव्वइयस्स चत्तारि नाणाई जाव छउमत्थो। खाइयं दंसणं। अहखाइयं चारित्तं। सुचिभावो.सोवचिका(सोचविया), तेसिं फलं परिणेवाणं, तस्स मग्गो गाणादी ३। झागंतरिया सुहुमकिरियं असंपत्तं। अरिहंति वंदणनमसणाई। जिणा जिणकसायाः। तकं अभिप्रायः अध्यवसायः, भुत्तं पडिसेवि[य]गडं, आवि प्रकाशे प्रकाशकर्म, रहः अप्रकाशं रहोकर्म, रहसि कृतानां मानसिकानां भावाना प्रकाशकृताना च वक्काइकानां भावानां चेताभागी जानक इत्यर्थः। तं तं कालं तीतानागतवर्तमानं तिविहजो वट्टमाणाणं सब्वलोए उडलोए अहोलोए तिरियलोए सव्वजीवाणं तस-थावराणं भावे जाणमाणे पासमाणे विहरति अजीवाणं च।" ०। तए णं से भगवं इरियासमिए भासासमिए जाव Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy