SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ २६७ ७५३] तइया चूला, पण्णरसमं अज्झयणं भावणा। ७५१. बंभम्मि य कैप्पम्मि बोद्धव्वा कण्हराइणो मज्झे । लोगंतिया विमाणा अट्ठसु वत्था असंखेजा ॥११५॥ ७५२. एते देवनिकाया भगवं बोहिंति जिणवरं वीरं । सव्वजगज्जीवहियं अरहं ! तित्थं पर्वत्तेहि ॥११६ ॥ ७५३. ततो णं समणस्स भगवतो महावीरस्स अभिनिक्खमणाभिप्पायं ५ जाणित्ता भवणवति-वाणमंतर-जोतिसिय-विमाणवासिणो देवा य देवीओ य सएहिं २७ रुवेहिं सएहिं २ णेवत्थेहिं सएहिं '२ चिंधेहिं सविडीए १. कप्पंमि बोधव्वा सं० । कप्पंमि य बोद्धव्वा हे १, २, ३ इ० ला०॥ २. अट्टसु वच्छा खे। अद्धसु वच्छा सं० । “ब्रह्मलोकालया लोकान्तिकाः। [तत्त्वार्थसू० ४/२५], ब्रह्मलोकालया एव लोकान्तिका भवन्ति नान्यकल्पेषु नापि परतः। ब्रह्मलोकं परिवत्य अष्टासु दिक्षु अष्टविकल्पा भवन्ति । तद्यथा-सारस्वता-ऽऽदित्य-वन्यरुण-गर्दतोय-तुषिता-ऽव्याबाध-मरुतोऽरिष्ठाश्च । [तत्त्वार्थसू० ४।२६], एते सारस्वतादयोऽष्टविधा देवा ब्रह्मलोकस्य पूर्वोत्तरादिषु दिक्षु प्रदक्षिणं भवन्ति यथासंख्यम् । तद्यथा-पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्या इत्येवं शेषाः" इति तत्त्वार्थभाष्ये। “ब्रह्मलोकं परिवृत्य अष्टासु दिक्षु अष्टविकल्पा भवन्ति। अत्र दिग्ग्रहणं सामान्येन दिग्विदिक्प्रतिपत्त्यर्थम् । ब्रह्मलोकाधोव्यवस्थितरित्रविमानप्रस्तारवर्तिन्योऽक्षपाटकसंस्थिता अरुणवरसागरे समुद्भूता अतिबहलतमःकायप्रभवाः कृष्णराजयोऽष्टौ भवन्ति यासां मध्येन प्रयान् देवोऽप्येकः संक्षोभमापद्यतेति । तत्र द्वयोद्वयोः कृष्णराज्योर्मध्यभाग एते भवन्ति, स्थापना। विमानसाहचर्याद् देवानां सारस्वतादिसंज्ञाः।.."पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्याः, पूर्वदक्षिणस्यां वह्नयः, दक्षिणस्यामरुणाः, दक्षिणापरस्यां गर्दतोयाः, अपरस्यां तुषिताः, अपरोत्तरस्यामव्याबाधाः, उत्तरस्यां मरुतः, मध्येऽरिष्ठाः। नन्वेवमेते नवभेदा भवन्ति, भाष्यकृता चाष्टविधा इति मुद्रिताः, उच्यते-लोकान्तवर्तिन एतेऽष्टभेदाः सूरिणोपात्ताः रिष्ठविमानप्रस्तारवर्तिभिर्नवधा भवन्तीत्यदोषः। आगमे तु नवधैवाधीता इति।" इति सिद्धसेनगणिविरचितायां तत्त्वार्थटीकायाम् पृ० ३०७ ॥ ३. जगजीव खे० जै० ख० इ०॥ ४. °त्तेहिं सं० हे १, २, ३ इ० ला० । “मणुस्सधम्मातो मणुस्ससभावो सोइंदियादि वा णाणं, बुज्झाहि चरित्तधम्मे, अतोधिए दीपसिखावत् सर्वामो(सोऽ)वधिः, अमि ?]णिवद्या सरीराओ पोरिस पमाणपत्ता चतुब्भागः, मंजुमंजु त्ति मधुरं, अपडिबुज्झमाणे ण विभाविज्जति रोरेणं किं को भणति" चू० । “बुज्झाहि भगवं लोगनाहा, पवत्तेहि धम्मतित्थं हियसुहनिस्सेयसकर सबलोए सव्वजीवाणं भविस्सइ त्ति कट्टु जयजयसई पउंजंति ॥ ११० ॥ पुवि पि य णं समणस्स भगवओ महावीरस्स माणुस्साओ गिहत्थधम्माओ अणुत्तरे आहो हिए अप्पडिवाई णाणदंसणे होत्था। तए णं समणे भगवं महावीरे "पोरिसीए अभिनिविद्याए पमाणपत्ताए"मंजुमंजुणा घोसेण य पडिबुज्झमाणे २.""जेणेव णायसंडवणे उज्जाणे असोगवरपायवे तेणेव उवागच्छइ।"कल्पसू० ११०- ११३ ॥ ५. मंतरा जो° खे० जै० । मंतरा जोतिसिया बि° खं० ॥ ६. सतेहिं जै० इ० । एवमग्रेऽपि ॥ ७. २' नास्ति खं०॥ ८. '२' नास्ति जै० सं० खं०॥ ९. '२' नास्ति सं० । एवमग्रेऽपि ॥ १०. सव्वदीए खे० सं० हे १, ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy