SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ७२३] बीया चूला, तेरसमं अज्झयणं परकिरियासत्तिकओ। २५५ ७२०. ' से से परो कायंसि गंडं वा अरइयं वा जाव भगंदलं वा अण्णतरेणं सत्थजातेणं अच्छिदेज वा विच्छिदेज वा, अन्नतरेणं सत्थजातेणं अच्छिदित्ता वा विच्छिदित्ता वा पूँयं वा सोणियं वा णीहरेज वा विसोहेन वा, णो तं सातिए णो तं नियमे । ___७२१. से से परो कायातो सेयं वा जलं वा णीहरेज वा विसोहेज वा, णो ५ तं सातिए णो तं नियमे। ७२२. “से से परो अच्छिमलं वा कण्णमलं वा दंतमलं वा णहमलं वा णीहरेज वा विसोहेज वा, णो तं सातिए णो तं नियमे । ७२३. से से परो दीहाई वालाई "दीहाइं रोमाई दीहाई भमुहाई १. अत्र निशीथचूर्ण्यनुसारेण सू० ७०६-७०७ सदृशा आलापका अपि पठितव्याः। दृश्यतां सू० ७१३-४ टि० १४ ॥ २. से सिया परो खे० जै० सं० खं० ॥ ३. अरई वा जै० खं० विना॥ ४. पुतं वा खे० जै० खं०॥ ५. से सिया परो खे० जै० सं० ख० । से सि परो हे २ इ० । दृश्यता सू० ७२३ टि० ९॥ ६. कायंसि खे०॥ ७. से सि परो खे० जै० सं० खं० इ०। एवमग्रेऽपि प्रायः सर्वत्र ॥ ८. दंतमलं वा नास्ति सं० इ० ला० । दृश्यता सू० ७२३ टि० ९॥ ९. “से से परो दीहाओ, सिहा अग्गगाई, कप्पेति छिदेति, संठवेति समारेति, कण्णाणि अच्छिफूमणं कन्न प्पंदय(दय घं?)सेयव्वं । सेओ प्रस्वेदो, जल्लो कमढो, मल्लो थोदो भक्खारो, सो चेव परिसण्णस्स पंको भवति अणंतर पुण आगंतारो" चू०। निशीथसूत्रेऽत्र ईदृशानि सूत्राणि-"जे भिक्खू अप्पगो दीहाओ णहसिहाओ कप्पेति वा संठवेति वा..""दीहाई जंघारोमाई..."दीहाई वत्थिरोमाई..."दीहरो मराई ?]...... दीहाई कक्खाणरोमाई..."मंसूई कप्पेति वा संठवेति वा......"दंते आमजति [वा पमजति वा]...."दंतधोवणेण आघंसति वा पघंसति वा.. उत्तरोट्ठरोमाई...."पो(णा?)सियारोमाइं..."भमुहारोमाई..."दीहे केसे कप्पेइ वा संठवेइ वा...."। जे भिक्खू अप्पणो कार्यसि सेयं वा जलं वा पंकं वा मलं वा उव्वट्टेति वा पवटेति, वा.."अच्छिमलं वा कण्णमलं वा दंतमलं वा णखमलं वा णीहरति वा विसोधेति वा" इति निशीथसूत्रे तृतीयोद्देशके, निशीथचूर्णी त्वेवम्-“जे भिक्खू दीहाओ अप्पणो णहा इत्यादि जाव अप्पणो दीहे केसे कप्पइ इत्यादि तेरस सुत्ता उच्चारेयव्वा ।....."णहाणं सिहा णहसिहा, नखाग्रा इत्यर्थः, कल्पयति छिनत्ति, संठवेति तीक्ष्णे करोति ।.... रोमराती पोट्टे भवति, ते दीहे कप्पेति, संठवेति सुविहत्ते अधोमुहे ओलिहति । मंसु चिबुके जंघासु गुह्यदेशे वा छिंदति संठवेति वा। केसे त्ति सिरजे, ते छिंदति संठवेति वा। उत्तरोट्ठरोमा दाढियाओ, ता छिंदति संठवेति वा। एवं णासिगा-भमुहरोमे वि।.........सेयो प्रस्वेदः स्वच्छः। मलथिग्गलं जल्लो भण्णति । एस एव प्रस्वेदउल्लितो पंको भण्णति, अण्णो वा जो कद्दमो लग्गो । मलो पुण जो उत्तरमाणो लच्छो रेणू वा । सकृत् उव्वटणं, पुणो पुणो पवट्टणं कक्काइणा वा। ''अच्छिमलो दृसिकादि । कण्णमलो कण्णगूधाति । दंतमलो दंतकिणो। णहमलोणहविच्चरेणू । णीहरति अवणेति। असेसस्स विसोहणं। 'जल्लो तु होति कमढं, मलो तु हत्थादिघट्टितो सडति। पंको पुण सेउल्लो, चिक्खलो वा वि जो लग्गो ॥ १५२१॥"-पृ० २१९-२२१॥ १०.दीहरोमाई खे० जै० सं० खं० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy