SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ६८२] बीया चूला, एगारसमं अज्झयणं सहसत्तिकओ। २४५ . ६८०. से भिक्खू वा २ अहावेगतियाइं सद्दाइं सुणेइ, तंजहा- महिसजुद्धाणि वा वसभजुद्धाणि वा अस्सजुद्धाणि वा हत्थिजुद्धाणि वा जाव कविंजलजुद्धाणि वा अण्णतरौई वा तहप्पगाराइं० नो अभिसंधारेजा गमणाए । ६८१. से भिक्खू वा २ अहावेगतियाई सद्दाइं सुणेति, तंजहा-जेंहियट्ठाणाणि वा हयजहियट्ठाणाणि वो गयजूहियट्ठाणाणि वा अण्णतराई वा तहप्पगाराइं० णो ५ अभिसंधारेजा गमणाए । ६८२. से भिक्खू वा २ जाव सुणेति, तंजहा - अक्खाइयट्ठाणाणि वा १. महावेगयाइं हे २. इ० ॥ २. वा जाव खं०। वा हस्थिजुद्धाणि वा जाव खे० जै० सं० ॥ ३. 'तराणि खे० जै० सं०॥ ४. जुहि खे० जै० सं० खं० । एवमग्रेऽपि । “उज्जु(ज्जू )हियाणि गावीओ अडवितेणं उज्जूहंति, णिजूहियाणि णिक्खेडिजंति गावीओ चेव तोइजति वा, मिहोजूहिगाणि परियाणगं वउ(हू)वराणं, हयाणीयाणि वा ४, अणियग्गहणा चत्तारि वि अणियदसणाणि सेणा वा, एगपुरिसं वा वझं नवरं सेहस्स दरिसिजति थिरीकरणथं" चू० । "से इत्यादि, स भिक्षुयूथमिति द्वन्द्वं वधू-वरादिकम् , तत्स्थानं वेदिकादि, तत्र श्रव्य-गेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत् , वधू-वरवर्णनं वा यत्र क्रियते तत्र न गच्छेदिति। एवं हय-गजयूथादिस्थानानि द्रष्टव्यानीति" शी० । “जे भिक्खू उज्जहियाठाणाणि वाणिज्जहियाठाणाणि वा मिहोजहियाठाणाणि वा हयजहियाठाणाणि वा गयजहियाठाणाणि वा हयाणीयाणि वा गयाणीयाणि वा रहाणीयाणि वा पायत्ताणीयाणि वा अणियदसणा० एगपुरिसं वा वज्झं णिजमाणं चक्खुदंसणपडियाए गच्छति" इति निशीथसूत्रे द्वादशोद्देशके, अत्र चूर्णि:-"गावीओ उज्जूहिताओ अडवीहुत्तओ उज्जूहिजंति, अहवा गोसंखडी उज्जूहिगा भन्नति, गावीणं णिव्वेढणा परिभायणा वि णिज्जूहिगा। वधू-वरपरिआणं ति मिहुजहिया, वम्मितगुडितेहिं हयहिं बलदरिसणा हयाणीयं, गयेहिं बलदरिसणा गयाणीयं, रहेहिं बलदरिसणा रहाणीयं, पाइक्कबलदरिसणा पाइकाणीयं, चउसमवायो अणियदरिसणं। चोरादि वा वझं णीणिजमाणं पेहाए" इति निशीथचूर्णौ पृ० ३४८ ॥ ५. वा तह° खं० ॥ ६. राणि खे० जे० सं० ॥ ७. “से इत्यादि, स भिक्षुः ‘आख्यायिकास्थानानि' कथानकस्थानानि, तथा 'मानोन्मानस्थानानि', मानं प्रस्थकादि, उन्मानं नाराचादि, यदि वा मानोन्मानमित्यवादीनां वेगादिपरीक्षा, तत्स्थानानि तद्वनस्थानानि वा, तथा महान्ति च तानि आहतनृत्यगीतवादित्रतन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च, तेषां स्थानानि सभास्तवर्णनानि वा श्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनायेति । किञ्च से इत्यादि। कलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति" शी० । “माक्खाइताणि कथगपुस्तकवाचणाणि । माणुम्माणियाणि जत्तासु ह(द)वाणि जाणाणं गोणाणं च, जहा कंबलसंबला, अहवा माणुम्माणं चेव एवंविहं । णम्माणि विजाहिं णामिति रुक्खा, अहवा ण सिक्खाविजाणं अंगाई णामिति। जाई सत्थे कहियाई कम्बाई, चम्माई वा पारमि(सि)ता गधेतुं कम्मवित्ताण पाउरणाणि कीरंति। भजाणि रुक्खाई। भग्गा दटुं(दव्वं) सवरभासाए वा रासो। कलहाणि, जहा सेंधवीणं भासाओ। थेराणि गामाईण, सग्गामा(मे?) वा। जूयाणि ज्याणि चेव । जणवयाणि जत्थ सभासाईसु(सभाइसु ?) जणवया वति। कटकम्माणि वड्डतिस्स रूवारस्स वा, पोत्थगा कहिगादी, चित्तगं लिप्पारगादी। गथिमाणि पुप्फमादी। वेदिम संविहाणगं। पूरिमो रहो। संघातिमो कंचुगो। महताहत." चू० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy