SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ६६८] बीआ चूला, दसमं अज्झयणं उच्चार-पासवणसत्तिक्कओ। २३९ एगंतमवक्कमे, अणावाहंसि अप्पपाणंसि जाव मक्कडासंताणयसि अहारामंसि वा उवस्सयंसि ततो संजयामेव उच्चार-पासवणं वोसिरेज्जा, उच्चार-पासवणं वोसिरित्ता से तमायाए एगंतमवक्कमे, अणावाहंसि जाव मक्कडासंताणयंसि अहारामंसि वा झामथंडिलंसि वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि अचित्तंसि ततो संजयामेव उच्चार-पासवणं वोसिरेजा। ६६८. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं 'जं सव्वडेहिं जाव जएज्जासि त्ति बेमि ॥ ॥ उच्चार-पासर्वणसत्तिकओ सेमत्तो तृतीयः॥ परिवति। ततियं सत्तिक्कयं समाप्त।" चू० । “से इत्यादि, स भिक्षुः स्वकीयं परकीय वा 'पात्रकं' समाधिस्थानं गृहीत्वा स्थण्डिलं वाऽनापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा कुर्यात् प्रतिष्ठापयेदिति वा। शेषमध्ययनसमाप्तिं यावत् पूर्ववदिति।" शी० । दृश्यता सू० ६४५ टि० १ । "जे भिक्खू राओ वा वियाले वा उब्बाहिजमाणे सपायं गहाय परपायं वा जाइत्ता उच्चारपासवणं करेति, जो तं अणुग्गए सूरिए एडेइ, एडतं वा सातिजति, तं सेवमाणे आवजति मासियं परिहारहाणं उग्धातिमं ।" इति निशीथसूत्रे तृतीयोद्देशके। अत्रेदशी निशीथचूर्णिः- “राओ त्ति संझा, वियालो त्ति संझावगमो, उत् प्राबल्येन बाधा उब्बाहा, अप्पणिजो सण्णामत्तओ सगपाय भण्णति, अप्पणिजस्स अभावे परपाते वा जाइत्ता वोसिरइ।..."उदिते सूरिए परिटवेति।" पृ० २२७-२२८ ॥ १२. सयपाययं हे १, २ ला० । सयपायं इ० ॥ १.मवक्कमेजा हे १, २, ३ इ० ला० । दृश्यता टि० ६ । सू० ३२४ ॥ २. अणावायं(हं जैमू०)सि असंलोयंसि अप्प हे १, २, ३ इ० ला० जै० शी० । अणावाहंसि जाव सं० । दृश्यता टि० ७। अगावाहंसि अनाबाधे इत्यर्थः ॥ ३. यसि अणावायंसि आहा सं० खेसं०॥४. आहा खे० जै० सं०॥ ५. वा नास्ति खे० जै० सं०॥ ६. कमेजा हे ३ इ०। दृश्यता टि० १॥ ७. अणावाहंसि नास्ति हे १, २ इ० ला० । अणावायंसि हे ३ । दृश्यतां टि. २॥ ८. रंसि वा थं खं०॥ ९. एवं खे० जै० खं०। दृश्यतां सू० ३३४॥ १०.जं सम्वटेहिं नास्ति इ० ॥ ११. °वण(गं खं०)सत्तिकओ इ० विना ॥ १२. सम्मत्तो इ० ॥ १३. तृतीयः नास्ति खे० जै० हे १, २, ३ इ० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy