SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सत्तमं अन्झयणं 'ओग्गहपडिमा' [पढमो उद्देसओ] ६०७. संमणे भविस्सामि अणगारे अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं णो करिस्सामि त्ति समुट्ठाए सव्वं भंते ! अदिण्णादाणं पञ्चक्खामि, से ५ अणुपविसित्ता गाम वा जाव रायहाणिं वा णेव सयं अदिण्णं गेण्हेजा, णेवऽण्णेणं अदिण्णं गेण्हावेजा, 'णेवऽण्णं अदिणं गेण्हतं पि समणुजाणेज्जा, जेहिं वि सद्धिं संपव्वइए तेसिंऽपियाई छत्तयं वा "डंडगं वा मतयं वा जाव चम्मच्छेयणगं वा तेसिं पुवामेव उग्गहं अणणुण्णविय अपडिलेहिय अपमन्जिय णोगिण्हेज वा पगिण्हेज वा, तेसिं पुवामेव उग्गहं अणुण्णविय पडिलेहिय पमन्जिय तओ १० संजयामेव ओगिण्हेज वा पैगिण्हेज वा । ६०८. से आँगंतारेसु वा ४ अणुवीइ उग्गहं जाएजा, जे तत्थ ईसरे जे तत्थ समाहिट्ठाए ते उग्गहं अणुण्णवेज्जा-कामं खलु आउसो! अहालंदं अहापरिण्णायं वसामो, जाव आउसो, जाव आउसंतस्स उग्गहे, जाव साहम्मिया, १. "समणा भविस्सामो अकिंचणा, दव्वे अपुत्ता अपसू, भावे अकोहा, गरीयतरः परिग्रह इति कृत्वा आदौ परिग्गहगहणं। पापं हिंसादि, सेसरक्षणार्थाय उग्गहो वणिजति सवं अदिला. दाणं पञ्चक्खामि । तं कहिं गामे नगरे वा, लोइयं गतं । लोउत्तरं डंडगादि, छत्तगं, देसं पडुच्च जहा कोंकणेसु, णिव्वंता सत्ता पाउलिंति डंडएण सन्नाभूमी गच्छंतो अप्पणो अदिस्संतो अणुनवेत्ता णेति संघागा(रा)मादिसु वा अणुनवेति । भोगिण्हति एक्कसि पगिण्हति पुणो पुणो" चू० । तुलना-"समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्मं नो करिस्सामो समुहाए" इति सूत्रकृताङ्गे २ । १॥ २. परमत्त खं० ॥ ३. भोगी इ०॥ ४. °स्सामीति हे १, २, ३ इ० ला०॥ ५. णेवण्णेहिं खे० जै० सं०॥ ६. णेवण्णे खे० सं० खं० । णेवण्णेहिं जै० ॥ ७. गेण्हंतमपि खे० जै० खं० । गेण्हंतमवि सं०॥ ८. जेहिं सद्धिं सं० । “यैर्वा साधुभिः सार्धं सम्यक् प्रव्रजितः" शी०॥ ९. °याई भिक्खू (भिक्खं हे २, भिक्ख इ.) च्छत्तयं हे, १, २, ३ इ० ला०॥ १०. छत्तं वा खे० जै० ख० ॥ ११. डंडगं वा नास्ति खे० जै० सं० ख० । दृश्यता सू० ४४४ ॥ १२. मणुण्णविय खं० हे ३ ॥ १३. पगिपदेज वा नास्ति सं० १.२ ला०॥ १४. दृश्यतां सू० ३७४ । “से आगंतारेस वा आरामागारेसु वा इस्सरो राया भोइओ जाव सामाइओ। समाधिट्टाए पभुसंदिट्ठो गहवतिमादी" चू० ॥ १५. वीयि खे० जै० खं०॥ १६. समहिट्ठा( सं०)ए सं० हे २ । दृश्यतां सू० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy