SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ५४८] पढमा चूला, चउत्थे अज्झयणे बीओ उद्देसओ। १९९ ५४६. से भिक्खू वा २ बहुसंभूया वणफला पेहाए एवं वदेजा, तंजहा - असंथडा ति वा, बहुणिव्वट्टिमफला ति वा, बहुसंभूया ति वा, भूतरुवा ति वा। एतप्पगारं भासं असावजं जाव भासेज्जा । ५४७. से भिक्खू वा २ बहुसंभूतातो ओसधीतो पेहाए तहा वि ताओ णो एवं वदेजा, तंजहा - पक्का ति वा, णीलिया ति वा, छवीया ति वा, लाइमा ति वा, ५ भजिमाति वा, बहुखज्जा ति वा । एतप्पगारं भासं सावजं जाव णो भासेज्जा । ५४८. से भिक्खू वा २ बहुसंभूताओ ओसहीओ पहाए तहा वि एवं वदेज्जा, तंजहा-रूंढा ति वा, बहुसंभूया ति वा, थिरा ति वा, ऊसढा ति वा, वृक्षफलानि प्रेक्ष्य नैवं वदेत् , तद्यथा-एतानि फलानि 'पक्वानि' पाकप्राप्तानि, तथा 'पाकखाद्यानि' बद्धास्थीनि गर्ता-प्रक्षेप-कोद्रवपलालादिना विपच्य भक्षणयोग्यानीति, तथा 'वेलो. चितानि' पाकातिशयतो ग्रहणकालोचितानि,'""टालानि' अनवबद्धास्थीनि कोमलानि तथा 'द्वै(वै-प्र०)धिकानि' इति [यदुक्तं भवति-प्र०] पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति" शी० । अत्र पक्का ति वा इत्यादिरेकः पाठस्य प्रकारः, अपरः पक्काई वा इत्यादिः । वृत्त्यनुसारेण पक्काई वा "इत्यादिः पाठोऽत्रास्माभिर्मुले निवेशितः॥ १५. पाइख° सं० । पातख' हे ३ जै०॥ १६. वोलो सं० । वेलोतिमा ति हे २ । वेलोचिगा ति हे ३ ॥ १. बहुसंभूया(य इ०)वणफला पेहाए खे० जै० सं० ख० इ० । 'बहुसंभूयफला अम्ब पेहाए वा पाठः' खेटि० संटि०। बहुसंभूयफला अंबा पेहाए हे १, २, ३ ला०, अत्र वृत्तिरपि एतं पाठमनुसरति तथापि सू० ५४५ अनुसारेण बहुसंभूया वणफला पेहाए इति 'खे.' आदिप्रतिपाठोऽस्माभिरत्र मूले निवेशितः । “से इत्यादि, स भिक्षुर्बहुसम्भूतफलानाम्रान् प्रेक्ष्यैवं वदेत् , तद्यथा- 'असमर्थाः' अतिभरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, एतेन पक्वार्थ उक्तः । तथा 'बहुनिवर्तितफलाः' बहूनि निर्वर्तितानि फलानि येषु ते, तथा एतेन पाकखाद्यार्थ उक्तः। तथा 'बहुसम्भूताः' बहूनि संभूतानि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः। तथा भूतरूपा इति वा, भूतानि रूपाण्यनवबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः। एवंभूता एते आम्राः। आम्रग्रहणं प्रधानोपलक्षणम् ।" शी० । “असंथडा इमे अंबा बहुनिव्वहिमा(व्वत्तिया-प्र०, वडिया-प्र०) फला। वएज बहुसंभूता भूतरुव(वे-प्र०) त्ति वा पुणो ॥"-दशवै० ७॥३३॥ २. रूवे खे० जै० सं० ख०॥ ३. “ तहेवो(तहो-प्र०)सहीओ पक्काओ नीलिताओ छवीतिया (छवीइयप्र०, छवीईय-प्र०, छवीति वा-प्र०) । लाइमा भज्जिमाओ त्ति पिहुखज्ज त्ति णो वदे ॥" दशवै० ॥३४॥ ४. तहा वि तामओ नास्ति हे १, २ इ०॥ ५. ति नास्ति खे० जे० से० । "तथाप्येता नैतद् वदेत, तद्यथा- पक्काः ‘नीलाः' भााः छविमत्यः" शी० । “छवीमो संबलीओ णिप्फावादीण, ताओ वि पक्काओ नीलिताओ वा णो वदेज्जा"-दशवै चू० पृ० १७३॥ ६. सावजं नास्ति हे २, ३ इ. विना ॥ ७. तहा वि नास्ति हे १, २ इ०। “से इत्यादि, स भिक्षुर्बहुसम्भूता औषधीः प्रेक्ष्यैतद् ब्रूयात्" शी०॥ ८. “विरूढा (रूढा-प्र.) बहुसंभूया थिरा उस्सडा ति य (उस्सढा वि य-प्र०, ऊसडा इय-प्र०, ऊसढा वि य-प्र०, उस्सिया ति य-प्र०)। गम्भिणाओ (गब्भियाओ-प्र०) पसूताओ ससाराओ त्ति आलवे॥"-दशवै० ७॥३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy