SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ३ तईयं अज्झयणं 'इरिया' [पढमो उद्देसओ] ४६४. अब्भुवगते खलु वासावासे अभिपवुढे, बहवे पाणा अभिसंभूया, बहवे बीया अहुणुभिण्णा, अंतरा से मग्गा बहुपाणा बहुबीया जाव संताणगा, अणण्णोकंता पंथा, णो विण्णाया मग्गा, सेवं णचा णो गामाणुगामं दूइज्जेज्जा, ततो संजयामेव वासावासं उबलिएज्जा। ४६५. से भिक्खू वा २ से जं पुण जाणेजा गामं वा जाव रायहाणिं वा, इमंसि खलु गामंसि वा जाव रायहाणिसि वा णो महती विहारभूमी, णो महती १० वियारभूमी, णो सुलभे पीढ-फलग-सेजा-संथारए, णो सुलभे फासुए उंछे अहे सणिजे, बहवे जत्थ समण-माहण-अतिहि-किवण-वणीमगा उवागता उवागमिस्संति चं, अच्चाइण्णा वित्ती, णो पण्णस्स 'णिक्खमण जाव चिंताए। सेवं १. अहुणाभिण्णा खे० जै० सं० ख० हे १। “बीया भहुणुभिण्णा अंकुरिता इत्यर्थः" चू० । "बीजानि अभिनवाकुरितानि" शी । “आचारांगस्य बितियसुयक्खंधे 'जो विधी भणितो... सो य इमो-'अब्भुवगते खलु वासावासे अभिप्पवुढे इमे पाणा अभिसंभूता, बहवे बीया अहुणाभिण्णा, अंतरा से मग्गा बहुपाणा बहुबीया ससंताणगा, अणभिवंता पंथा, नो विन्नाया मागा. सेवं णचा णो गामाणगामं दतिजेजा. तओ संजयामेव वासावासं उवल्लिइजा" इति निशीथचूर्णौ दशमोद्देशके पृ० १२२॥ २. अंतर त्ति वरिसारत्तो जहा 'अंतरघणसामलो भगवं', “अंतरालं वा अंते(तो-प्र०)" चू० । “अन्तराले च मार्गाः" शी० ॥३." यावत् ससन्तानकाः" शी., एतदनुसारेण जाव ससंताणगा इति पाठो वृत्तिकृतामभिमतो भाति ॥ ४. "अणणो(ग्णो)कंता लोएणं चरगादीहि वा अकंता वि अणकंतसरिसा" चू०। “अनभिक्रान्ताश्च पन्थानः" शौ०॥ ५. दूतेजा खे० जै० । दूविजेजा हे १, २, ३ ला । दूएज्जेज्जा सं०॥ ६. उज्वलि(ल्लि हे २)एज्जा खं० हे १, २, ३ ला०॥ ७. चूर्ण्यनुसारेण णो महई वियारभूमी णो महई विहारभूमी इति पाठक्रमो भाति, तथाहि- " से भिक्खू वा २। वियारभूमि(मी) काइयाभूमि(मी) णत्थि, विहारभूमी सज्झायभूमी पत्थि, पीढा कट्ठमया, इहरहा वरिसारत्ते णिसिज्जा कुच्छति, फलगं संथारओ, सेजा उवस्सओ, संथारओ कहिमा(कढिणा)दी, जहन्नेण चउग्गुणं खेत्तं वियारविहार-वसही-आहारे" चू०। इतोऽनन्तरे ४६६ तमे सूत्रे खे० जै० सं० प्रतिष्वपीदृश एव पाठक्रमः। “न विद्यते महती विहारभूमिः स्वाध्यायभूमिः विचारभूमिः बहिर्गमनभूमिः" शी०॥ ८. य हे १, २, ३ इ० ला०। च नास्ति खे० जै०॥ ९. निक्खमण पवेसाए जै. विना] जाव धम्माणुओगचिंताए हे १, २, ३ इ० ला. जै०। दृश्यतां सू० ३४८। “न प्राज्ञस्य तत्र निष्क्रमण-प्रवेशौ यावच्चिन्तनादिकाः क्रिया निरुपद्रवाः सम्भवन्ति" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy