SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १३९ ४०३] पढमा चूला, पढमे अज्झयणे दसमो उद्देसओ। ४००. से एगइओ मणुण्णं भोयणजातं पडिगाहेत्ता पंतेण भोयणेण पंलिच्छाएति 'मामेतं दाइयं संतं दळूणं संयमादिए, [जहा-] आयरिए वा जाव गणावच्छेइए वा' । णो खलु मे कस्सइ किंचि वि दातव्वं सिया । माइट्ठाणं संफासे । णो एवं करेज्जा । से तमायाए तत्थ गच्छेज्जा, २ [त्ता] पुवामेव उत्ताणए हत्थे पडिग्गहं ५ कटु इमं खलु इमं खलु ति आलोएजा । णो किंचि वि विणिगृहेजा । ४०१. से एगतिओ अण्णतरं भोयणजातं पडिगाहेत्ता भद्दयं भद्दयं भोच्चा विवण्णं विरसमाहरति । मातिट्ठाणं संफासे। णो एवं करेजा। ४०२. से भिक्खू वा २ से जं पुण जाणेज्जा अंतरुच्छुयं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुमेरगं वा उच्छुसालगं वा उच्छुडालगं वा संबलिं वा १० "संबलिथालिगं वा, अस्सिं खलु पंडिग्गाहियंसि अप्पे भोयणजाते बहुउज्झियधम्मिए, तहप्पगारं अंतरुच्छुयं वा जाव 'संबलिथालिगं वा अफासुयं जाव णो पडिगाहेजा। ४०३. से भिक्खू वा २ से जं पुण जाणेजा बहुअट्टियं वा मंसं मच्छं १. पलियच्छाएति सं० ॥ २. सदमादिए सं० खं० । सतिमातिए हे २, ३ ला० । दृश्यता दशवै० ५।२।३१॥ ३. तं नास्ति खे० जै०ख० विना ॥ ४. वि नास्ति सं० इ०॥ ५. इमं खलु त्ति [२ खेसं. जैसं०] मालो खे० जै० । इमं खलु ति आलो सं०॥ ६. अत्र प्रतिष्वीदृशाः पाठाः-विणिग्गहेजा खे० जै० खं० । निग्गहेज्जा हेमू० २ ला० । णिगू (गु सं०)हे जा सं० हे १, २ इ० । नास्ति पाठः हे ३ ॥ ७. दृश्यतां दशवै० ५।२॥३३॥ ८. “अंतरुच्छगं दोण्हं पोराणं मज्झं, गंडिता चक्कलिताछेदेण छिन्निता, चोदगं उच्छुतोदिया, छल्ली इत्यर्थः । उच्छुसालिगं गिरो अहवा सगलं उच्छंदो फालीतो बहुगीतो वा, दालगं खंडा खंडा णिदलिता, संबलिं वा थोवातो सिंगाओ, थाली सव्वातो चेव पिंडा समूहो य" चू० । तुलना-निशी. १६१८ । “अंतरुच्छु व त्ति इक्षुपर्वमध्यम् , उच्छुगंडियं ति सपर्वेक्षुशकलम् , चोयगो पीलितेक्षुच्छोदिका, मेरुकं वेत्यग्रम् , सालगं ति दीर्घशाखा, डालगं ति शाखैकदेशः, सं (सिं प्र०)बलिं ति मुद्रादीनां विध्वस्ता फलिः, सं (सिं प्र०)बलिथाल(लि प्र०)गं ति वल्लयादिफलीनां स्थाली, फलीनां वा पाकः" शी० । दृश्यता सू० ६३० ॥ ९. सिंबलिं खेसं० सं० हे २, ३ इ० । दृश्यतां टि.८॥ १०. सिंबलिथालगं सं० । संबलियालगं खेमू० । सिंबलिथालियं हे १, २, ३. ला० । सिंबलिथालं इ० ॥ ११. पडिग्गहियंसि सं० ॥ १२. अप्पे सिया भोयण° हे १, २, ३. इ० ला० । दृश्यतां सू० ४०३, दशवै० ५।१।१०५। “जं आगमे-अप्पे भोयणजाए बहुउज्झियधम्मिए ।" इति निशीथचूौँ पञ्चदशोद्देशके पृ० ५४७ ॥ १३. सिंब इ० ॥ १४. मच्छगं हे १, २, ३ ला० इ० । दृश्यतां दशवै०५।१।१०४, ११५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy