SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पढमा चूला, पढमे अज्झयणे णवमो उद्देसओ। १३७ ३९४. से भिक्खू वा २ जाव संमाणे अण्णतरं भोयणजातं पडिगाहेत्ता . सुभि सुभि भोचा दुझिं दुभि परिहवेति । मातिट्ठीणं संफासे । णो एवं करेजा। सुभि वा दुभि वा सव्वं भुंजे, ण छंड्डए । ३९५. से भिक्खू वा २ जाव समाणे अण्णतरं वा पाणगजायं पडिगाहेत्ता पुप्फ पुप्फ आँविइत्ता कसायं कसायं परिद्ववेति । माइट्ठाणं संफासे। णो एवं ५ करेजा। पुप्फ पुप्फे ति वा कसायं फँसाए ति वा सव्वमेयं भुंजेज्जा, ण किंचि वि परिट्ठवेजा। ३९६. से भिक्खू वा २ बहुपरियावणं भोयणजायं पडिगाहेत्ती साहम्मिया तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया। तेर्सि अणालोइया अणामंतिया परिट्ठवेति । मतिद्वाणं संफासे । णो एवं करेजा। से तमादाए तत्थ गच्छेजा, २ [त्ता] से पुवामेव आलोएज्जा-आउसंतो समणा ! ईमे मे असणे वा ४ बहुपरियावण्णे, "तं भुंजह व णं [परिभाएह व णं]। से सेवं वदंतं परो वदेजा-आउसंतो समणा ! आहारमेतं असणं वा ४ जावतियं "२ सैरति तावतियं २ भोक्खामो वा पाहामो वा। सर्वमेयं परिसडति सव्वमेयं भोक्खामो वा पाहामो वा। १. समाणे से जं पुण जाणेज्जा भण्णतरं हे १॥ २. 'टाणं फासे खे० जै० ॥ ३. सुभि ति वा दुभि ति वा सम्वमेयं भुंजिज्जा नो किंचि वि परि?विजा। से भि हे १, २, ला०॥ ४. छंडए खं०॥ ५. वा नास्ति हे १, २, ३ ला०॥ ६. पाणजायं खे० जै० सं०॥ ७. भावीत्ता हे १. २.३॥ ८. कसाति वा खे० जै० सं० ख० इ०॥ ९. मेवं भंजेज णे किंचि परिट्टवेजा वा सं० खं०। मेवं भुंजेज णोवं(णो एवं जैसं०, णो य इ०) किंचि वि परिटवेज्जा वा खे० जै० इ० । तुलना-दशवै० ५।२१॥ १०. °त्ता बहवे साह हे ३, जैसं०॥ ११. अपडिहा हे १, २, ३॥ १२. भणासंसिया सं० हे १, २ । अणामते परि खे० इ०॥ १३. इमे मे खेसं० सं० चू० हे २। खं० प्रती बहुः पाठोऽत्र खण्डितः। इमे गे इ० । "ममैतदशनादि बहुपर्यापन्नम् . नाहं भोक्तुमलम् , अतो यूयं किञ्चिद् भुङ्ग्ध्वम्" शी० । “इमे भे असणपाणखाइमसाइमे, भुंजह वा णं परिभाएह वा गं, 'भुंजध' सतमेव, 'परियाभाएध' अण्णमण्णेसिं देह" चू०॥ १४. असणं वा ४ बहुपरियावन्नं हे १, २, ३ ला०॥ १५. तंजहा भुं हे १, २ ला० इ० ॥ १६. व नास्ति खे० जै० सं० ख० हे ३ इ० । दृश्यतां सू० ३५७, ४०७ ॥ १७. से गेवं खे० जै० इ० । “तस्य चैवं वदतः स परो ब्रूयात्" शी० ॥ १८. '२' नास्ति खे० जै० खं० विना ॥ १९. परिसडति हे १, २, ३ इ० ला०॥ २०. २' नास्ति खे० खं० इ० विना ॥ २१. मेयं सरति खेमू० खं० । मेयं परिसरति खेसं० सं० । नास्ति पाठोऽयं जैमू० । “यावन्मानं भोक्तुं शक्नुमस्तावन्मानं भोक्ष्यामहे पास्यामो वा सर्व वा परिशटति उपयुज्यते तत् सर्व भोक्ष्यामहे पास्याम इति" शी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy