SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ३६०] पढमा चूला, पढमे अज्झयणे छटो उद्देसओ। १२५ दविं वा भायणं वा सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेहि वा वा पंधोवाहि वा, अभिकंखसि मे दातुं एमेव दलयाहि । से सेवं वदंतस्स परो हत्थं वा ४ सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेता पधोइत्ता आहट्ट दलएज्जा। तहप्पगारेणं पुरोकम्मकतेणं हत्थेण वा ४ असणं वा ४ अफासुयं अणेसणिज जाव णो पडिगाहेजा। अह पुणेवं जाणेजा णो पुरेकग्मकतेगं, उदउलेणं। तहप्पगारेणं उदउल्लेण हत्थेण वा ४ असणं वा ४ अफासुयं जाव णो पडिगाहेजा। अह पुणेवं जाणेजा–णो उदउल्लेण, ससणिद्धेण । *सेसं तं चेव । एवं संसरक्खे मट्टिया उसे हरियाले हिंगुलुएँ मणोसिला अंजणे लोणे गेरुय वण्णिय सेडिय सोरट्ठिय पिट्ठ कुक्कुस उकुछ असंसट्टेण । अह पुणेवं जाणेजा – णो असंसढे, संसढे। तहप्पगारेण संसटेण हत्थेण वा ४ असणं वा ४ फॉसुयं जाव पडिगाहेजा। < अंह पुण एवं जाणेजा-असंसद्धे, "संसढे । तहप्पगारेण संसद्वेण हत्थेण वा ४ असणं वा ४ फासुयं जाव पडिगाहेजा। > १. भायणं वा नास्ति खे० जैमू० सं० ख० ॥ २. पहोएहि इ० हे २॥ ३. एवमेव हे १, २. जै० सं० इ० विना ॥ ४. पुण एव हे १, २, ३. जै० इ० ॥ ५. पुण एवं खे० सं० ख० हे १ विना॥ * से सेवं चेव खं० ॥ ६. ससरक्खे उदउल्ले ससणिद्धे मट्टिया संमू० खेमू० जै० खं० हे १, २, ३। प्रागेव उदउल्ले ससणिढे इति पदद्वयस्य व्याख्यातत्वादत्रातिदेशो नावश्यकः, वृत्तावपि रजोऽनन्तरं मृत्तिकाया एव निर्देशः। अतः 'उदउल्ले ससणिद्धे' इति पदद्वयरहितः खेसं० संसं० इ० पाठः शोभनः प्रतीयते इति स मूलेऽस्माभिः स्थापित इति ध्येयम्। दृश्यतां निशी० चू० गा० १४६-८; १८४८-९। विस्तरेण जिज्ञासुभिर्दशवैकालिकसूत्रस्य पञ्चमे पिण्डैषणाध्ययने पञ्चमे उद्देशके ३२ तः ५१ गाथाः सटिप्पणा विलोकनीयाः ॥ ७. °लए हे १, ३. इ०॥ ८. कुक्कुस उकुट्ट खे० । कु सकए य उक्कुट्ट हे १, २. जै० इ० ला० । कुकुसुक्कठ सं० हे ३॥ ९. भ नास्ति खं० इ० विना॥ १.० पुण एवं हे १, २, ३॥ ११. फासुयं वा जाव खे० जैमू० सं० खं०॥ १२. 12 एतचिह्नान्तर्गतमिदं सूत्रं हे १. जि० ला० १ विनाऽन्यत्र न दृश्यते तथापि शी०वृत्तौ कासुचित् प्रतिषु व्याख्यानं दृष्ट्वा तदनुसारेणास्माभिर्मूले स्थापितमिति विभावनीयम् , शी०वृत्तौ हि कासुचित् प्रतिषु एवं • दृश्यते-"अहेत्यादि । अथ पुनरसौ भिक्षरेवं जानीयात. तद्यथा-उदकादिनाऽसंसृष्टो हस्तादिस्ततो गृह्णीयात्, यदिवा तथाप्रकारेण दातव्यद्रव्यजातीयेन संसृष्टो हस्तादिस्तेन तथाप्रकारेण हस्तादिना दीयमानमाहारादिकं प्रासुकमेषणीयमिति कृत्वा प्रतिगृह्णीयादिति" शी०। शीखं० १ मध्ये तु समग्रोऽप्ययं पाठो न दृश्यत इति ध्येय ॥ १३. संसढे नास्ति हे १. जि० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy