SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ३५९] पढमा चूला, पढमे अज्झयणे छट्ठो उद्देसओ। १२३ से त्तमायाए तत्थ गच्छेजा, २ [त्ता] से पुवामेव आलोएज्जा आउसंतो समणा । इमे भे असणे वा ४ सव्वजणाए णिसट्टे, तं भुंजह व णं परियाभाएह व णं । से मेवं वदंतं परो वदेजा-आउसंतो समणा। तुमं चेव णं परिभाएहि । से तत्थ परिभाएमाणे णो अप्पणो खद्धं २ डायं २ ऊसढं २ रसियं २ मणुण्णं २ णिद्धं २ लुक्खं २ । से तत्थ अमुच्छिते अगिद्धे अगढिए ५ अणज्झोववण्णे बहुसममेव परिभाएज्जा । से णं परिभाएमाणं परो वदेजा-आउसंतो समणा! मा णं तुमं परिभाएहि, सव्वे वेगतिया भोक्खामो वा पाहामो वा । से तत्थ भुंजमाणे णो अप्पणो खद्धं खद्धं जाव लुक्खं । से तत्थ अमुच्छिए ४ बहुसममेव भुंजेज वा पाएज वा । से भिक्खू वा २ जाव समाणे से जं पुण जाणेज्जा, समणं वा माहणं वा १० गामपिंडोलगं वा अतिहिं वा पुव्वपविट्ठ पेहाए णो ते उवातिकम्म पविसेज वा ओभासेज वा। से तमायाए एगंतमवक्कमज्जा, २ [ता] अणावायमसंलोए चिद्वेज्जा । अह पुणेवं जाणेज्जा पडिसेहिए व दिण्णे वा, तओ तम्मि 'णिवट्टिते संजयामेव पविसेज वा ओभासेज वा। ३५८. एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । ॥"पिण्डैषणाध्ययनस्य पञ्चमः ॥ [छट्ठो उद्देसओ] ३५९. से भिक्खू वा २ जाव समाणे से जं पुण जाणेजा, रसेसिणो बहवे पाणा घासेसणाए संथडे संणिवतिए पेहाए, तंजहा - कुक्कुडजीतियं वा १. इदं 'वणं' नास्ति हे १, २, ३. इ० ला० । वाणं सं०, एवमग्रऽपि॥ २. णामेवं सं० । णेवं सं० खेसं० विना। “से अथैनं साधुमेवं ब्रुवाणं कश्चिच्छ्रमणादिरेवं ब्रूयात्" शी० ॥ ३. ऊसडं खे० जै० इ०। “ऊसढं ति उच्छ्रितं वर्णादिगुणोपेतम्" शी०। तुलना-दशवै० ५।२।२५॥ ४. सम एव खै० जै० ॥ ५. परियाभाएजा। से णं परियामा खै० जै० । परिभाएजा से णं पभा इ० ॥ ६. वेगमो ठिया भोक्खामो हे २। “एकत्र व्यवस्थिता वयम्" शी। “एकत्र स्थिता वयम्" शीखं० १॥ ७. पीइज जैसं० । पिएज हे १, २, ३. ला०॥ ८. से यमा खै. जै० सं०॥ ९. खं० विना-णियट्टिते खै० जै० सं० ला १। नियत्तिए तओ संजया हे १, २, ३. इ० । तुलना-दशवै० ५।२।१३ । “ततस्तस्मिन् ‘निवृत्ते' गृहान्निर्गते सति ततः संयतः एव प्रविशेदवभाषेत वेति" शी०॥ १०. एवं हे १, २,३। “एवं च तस्य" शी० । “एवं खलु" चू० । दृश्यतां सू० ३३४ ॥ ११. प्रथमस्य पञ्चमोद्देशकः समाप्तः हे १, २, ३.इ० ला०॥ १२ जातीयं चू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy