SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्त बीए सुयखंधे [सू० ३५०उवक्खडितं पेहाए, पुरा पंजूहिते। सेवं णचा ततो संजयामेव गाहावतिकुलं पिंडवातपडियाए णिक्खमेज वा पविसेज वा। ३५०. भिक्खागा णामेगे एवमाहंसु सँमाणा वा वसमाणा वा गामाणुगाम दूइज्जमाणे-खुड्डाए खलु अयं गामे, संणिरुद्धाए, णो महालए, से हंता भयंतारो ५ बाहिरगाणि गामाणि 'भिक्खायरियाए वयह । संति तत्थेगतियस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवसंति, तंजहा-गाहावती वा गाहावतिणीओ वा गाहावतिपुत्ता वा गाहावतिधूताओ वा गाहावतिसुण्हाओ वा धातीओ वा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओ वा। तहप्पगाराई कुलाई पुरेसंथुयाणि वा पच्छासंथुयाणि वा पुव्वामेव भिक्खायरियाए अणुपविसिस्सामि, अवियाइत्थ लभिस्सामि पिंडं वा लोयं वा खीरं वा दहिं वा णवणीतं वा घयं वा गुलं वा तेलं वा महुं वा मजं वा मंसं वा संकुलिं फाणितं वा ए॒यं वा १. एयूहिते खे० ० । एजू हुधिए सं० । एजूधिते खं० ॥ २. से एवं हे १, २॥ ३. स(साखेमू०)माणे वा वसमाणे वा खेमू० जै० हे १, २, ३. इ० । अत्र चूर्ण्यनुसारेण सामाणां वा वसमाणा वा गामाणुगामं दूइज्जमाणा इति पाठः प्रतीयते, वृत्त्यनुसारेण तु समाणा वा वसमाणा वा गामाणुगामं दूइजमाणे इति भाति। “भिक्खणसीला भिक्खागा नामग्रहणा दव्वभिक्खागा। एगे, ण सव्वे । एवमवधारणे । आहंसु ब्रुवां । सामाणा वुडवासी, वसमाणा णवकप्पविहारी, दूतिजमाणा [मा] सकप्पं चउमासकप्पं वा काउं संकममाणा कहिंचि गामे ठिता उडुबद्धे अहवा हिंडमाणा। माइट्ठाणेण मा अम्हं खेत्तसारो भवतु त्ति पाहुणए आगते २ भणंति- खुड्डाए खलु अयं" चू० । “भिक्षणशीला भिक्षुका नामैके साधवः केचनैवमुक्तवन्तः, किम्भूतास्ते इत्याह - 'समानाः' इति जंघाबलपरिक्षीणतयैकस्मिन्नेव क्षेत्रे तिष्ठन्तः, तथा 'वसमानाः' मासकल्पविहारिणः, त एवंभूताः प्राघूर्णकान् समायातान् ग्रामानुग्राम दूयमानान् - गच्छत एवमू चुः-यथा क्षुल्लकोऽयं ग्रामो'.." शी। “जे भिक्खू सा(स-प्र०)माणे वा वसमाणे वा गामाणुगाम वा दूतिजमाणे पुरेसंथुयाणि वा पच्छासंथुयाणि वा कुलाई पुवामेव भिक्खायरियाए अणुपविसति," इति निशीथसूत्रे द्वितीयोद्देशके, अस्य चूणिः-"जे भिक्खू समाणे इत्यादि। भिक्खू पूर्ववत् । 'सामाणो' नाम समधीनः अप्रवसितः, को सो ? वुड्डो वासः। 'वसमाणो' उदुबद्धिते अट्ठमासे वासावासं च नवमं, एवं नवविहं विहारं विहरंतो वसमाणो भण्णति । अनु पच्छाभावे, गामातो अन्नो गामो अणुग्गामो, दोसु वासेसु सिसिर-गिम्हेसु वा रीइज्जति ति दूइजति" इति निशीथचूर्णौ ॥ ४. भिक्खापडियाए खे० १०॥ ५. पुत्तो खे० जै० सं०॥ ६. भविया इत्थ हे २ । अविम इत्थ हे ३ । “त्यदाद्यव्ययात् तत्स्वरस्य लुक् ” [सि० ८।१।४०] इति सूत्रेण 'अवियाई इत्थ' इत्यस्य स्थाने 'अवियाईत्थ' इति भवेदिति ध्येयम् ॥ ७. स्सामी खे० जै० सं० खं० ॥ ८. "लुत्तरसं लोयगं, वण्णादिअपेतं असोभणमित्यर्थः" चू० । "लोयमितीन्द्रियानुकूलं रसायुपेतमुच्यते” शी०॥ ९. सङ्कुलिं इ० चू० । संकुलिया ला. हे १। तुलना दशव० ५।१।१०२। गुर्जरभाषायां “तलसांकळी' इति प्रसिद्धः प्रयोगः ॥ १०. "पूवओ उल्लं खजगं" चू० । लिप्यनुसारेणात्र 'पू' 'पूर्व' वेति पाठोऽपि भवेत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy