SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते बीए सुयक्खंधे सू० ३४७गच्छंताण वा संणिविट्ठाण वा णिमंतेमाणाण वा अणिमंतेमाणाण वा असणं वा ४ लाभे संते णो पडिगाहेजी। [३४७. एतं खलु तस्स भिक्खुस्स वा भिक्षुणीए वा सामग्गियं ।] ॥ पिण्डैषणाध्ययनस्य तृतीय उद्देशकः समाप्तः ॥ [चउत्थो उद्देसओ] ३४८. से भिक्खू वा २ जाव पविढे समाणे से जं पुण जाणेज्जा, मंसादियं वा मच्छादियं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा कृतापि स्वीकृतः प्रतीयते, तथाहि- “तेषां च गृहान्तर्बहिर्वा स्थिताना 'गच्छता' पथि वहतां, 'संनिविष्टानाम् ' आवासितानां निमन्त्रयतामनिमन्त्रयतां वाऽशनादि सति लामे न प्रतिगृह्णीयात् " - शी। चूर्णिस्त्वत्रेदशी वर्तते- “अंतो अंतो नगरादीणं, बाहिं णिग्गमणिग्गताणं, संणिविट्ठाणं ठियाणं, इतरेसिं गच्छंताणं, मंगलत्थं पासंडाणं साहूणं वा दिजा, णिमंतेंति सयमेव, मणिम० दुक्कस्स देजा, देताणं सयमेव, अदेताणं अण्णो दिजा, असणं वा पाणं वा खाइमं वा साइमं वा लाभे संते णो पडिगाहिज्जा।....."एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं। तृतीया पिंडेसणा परिसमाप्ता।” चू०। अत्र चूर्ण्यनुसारेण 'अंतो वा बाहिं वा संणिविट्ठाणं वा असंणिविट्ठाणं वा णिमंतेमाणाणं वा अणिमंतेमाणाणं वा देताणं वा अदेंताणं वा असणं वा"इत्यपि सूत्रपाठः स्यादिति भाति ॥ १. ज्जासि त्ति बेमि हे १, २, ३. ला० ॥ २. अयं पाठचूर्णावेव दृश्यते, तथापि पूर्वापरानुसन्धानेन अयं पाठोऽत्र समीचीनः प्रतिभाति। दृश्यतामुपरितनं टिप्पणम् , तथा दृश्यतां सू० ३३४ ॥ ३. मच्छखलं वा नास्ति खेमू० जै०। “जे भिक्खू मंसादियं वा मच्छादियं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा सम्मेलं वा अन्नयरं वा तहप्पगारं विरूवरूवं हीरमाणं पेहाए" इति निशीथसूत्रे एकादशोद्देशके, अत्र चूर्णिः-“जे भिक्खू मंसादिया(यं) वा इत्यादि । जम्मि पगरणे मंसं आदीए दिजति पच्छा ओदणादि तं मंसादी भन्नति, मंसाण वा गच्छंता आदावेव पगरणं करेंति तं वा मंसादी, आणिएसु मंसेसु आदावेव जणवयस्स मंसपगरणं करेंति पच्छा सयं परिभुंजंति तं वा मंसादी भन्नति । एवं मच्छादियं पि वत्तव्वं । मंसखलं जत्थ मंसाणि सोसिजति । एवं मच्छखलं पि। जमन्नगिहातो आणिजति तं आहेणं । जमन्नगिहं निज्जति तं पटेणगं । अधवा जं वधघरातो वरघरं निजति तं आहेणं, जं वरघरातो वधघरं निजति तं पहेणगं । अधवा वरवधूण जं आभव्वं परोप्परं निजति तं सव्वं आहेणगं, जमन्नतो निज्जति तं पहेणगं । सव्वाणमादियाण जं हिज्जइ निज्जइ त्ति तं हिंगोलं, अधवा जं मयभत्तं करदुगादियं तं हिंगोलं। विवाहभत्तं सम्मेलं, अधवा सम्मेलो गोट्ठी, तीए भत्तं सम्मेलं भण्णति । अहवा कम्मारंभेसु ल्हासिगा जे ते सम्मेला, तेसिं जं भत्तं तं सम्मेलं । गिहातो उजाणादिस हीरतं नीयमानमित्यर्थः । पेहा प्रेक्ष्य" इति निशीथचूर्णौ ॥ ४. अहेणं खे० । 'महेणं' 'आहेणं' चू० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy