SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ११४ आयारंगसुत्ते बीए सुयक्खंधे . . [सू० ३४३ - केवली बूया-आयाणमेतं । आइण्णोमाणं संखडिं अणुपैविस्समाणस्स पाएण वा पाए अकंतपुव्वे भवति, हत्थेण वा हत्थे संचालियपुव्वे भवति, पाएण वा पाए आवडियपुग्वे भवति, सीसेण वा सीसे संघट्टियपुव्वे भवति, कारण वा काए संखोभितपुव्वे भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा ५ अभिहतपुव्वे भवति, सीतोदएण वा ओसित्तपुव्वे भवति, रयसा वा परि घासितपुव्वे भवति, अणेसणिज्जे वा परिभुत्तपुव्वे भवति, अण्णेसिं वा दिजमाणे पंडिगाहितपुव्वे भवति । तम्हा से संजते "णियंठे तहप्पगारं आँइण्णोमाणं संखडिं संखडिपडियाए णो अभिसंधारेज्जा गमणाए । ३४३. से भिक्खू वा २ जाव पविढे समाणे से जं पुण जाणेज्जा असणं वा १. ४ 'एसणिजे सिया, अणेसणिज्जे सिया'। वितिगिंछसमावण्णेण अप्पाणेण असमाहडाए लेस्साए तहप्पगारं असणं वा ४ लाभे संते णो पडिगाहेजा। ३४४. [१] से भिक्खू वा २ गाहावतिकुलं पविसित्तुकामे सव्वं भंडगमायाए गाहावतिकुलं पिंडवातपडियाए पविसेज वा णिक्खमेज वा। १. आताण खे० खं० ॥ २. आइण्णोऽवमाणं सं० खे. जै० ला. हे २ । भाइण्णावमाणं खं० । आयनामाणं हे ३"आण्णा चरगादीहि । उ(ओप्र०)माणात(य) सतरस भत्ते कते सहरसं आगतं णाऊणं माणं ओमाणं" चू० । “सा च सङ्कडिः आकीर्णा वा भवेत् चरकादिभिः संकुला, 'अवमा' हीना शतस्योपस्कृते पञ्चशतउपस्थानादिति" शी०॥ ३. पविसमा सं०॥ ४. °णा वा लेलूण वाइ० । °ण वा लेलूण वा कवलेण वा हेमू० २. ला०॥५. उस्सित्त हे ३. खं०॥ ६. परि हे १,२,३. ला०॥ ७.णिग्गंथे हे १, २, ३. ला० इ०॥ ८.भाइण्णोऽमाणं खे० सं०॥ ९. विचि खे. जै० खं०। “यत् पुनराहारजातमेषणीयमप्येवं शङ्केत, तद्यथा विचिकित्सा जुगुप्सा [वा-शीखं० १ विना] अनेषणीयाशङ्का, तथा समापन्नः शङ्कागृहीत आत्मा यस्य स तथा, तेन शङ्कासमापन्नेनात्मना" शी०॥ १०. वा २ नास्ति ख० जै० विना। अत्रेदमवधेयम्-“स भिक्षुर्गच्छनिर्गतो जिनकल्पिकादिर्ग्रहपतिकुलं प्रवेष्टुकामः'...। अन्यत्रापि गच्छता सर्वमपकरणं गृहीत्वा गन्तव्यमित्याह-से भिक्खु इत्यादि, स भिक्षुर्यामादेर्बहिर्विहारभूमि...."इति द्वितीयम् । एवं ग्रामान्तरेऽपि तृतीयं सूत्रम् ।" शी० । एवं च वृत्त्यनुसारेण गच्छनिर्गतस्यात्र विवक्षितत्वाद् वा २ इति पाठोऽत्र किमर्थ इत्याशङ्का यद्यपि सम्भवेत् तथापि अग्रेतने सूत्रद्वये, सर्वस्मिन्नपि चास्मिन् ग्रन्थे, से भिक्खू वा २ इति पाठः प्रायशो दृश्यते सर्वासु प्रतिषु, अत ईदृशः सूत्रपाठदण्डकोऽयमिति विभाव्य स एव पाठो मूले निवेशितोऽस्माभिः। ३२४ तमं सूत्रं विहाय से भिक्खू वा २ इति पाठस्य विवरण प्रायः सर्वत्र ‘स भिक्षुः' इत्यभिहितं वृत्तिकृता, अतो मूले वा २' इति पाठस्य सत्त्वेऽपि “स भिक्षुः" इति वृत्तिकृतामभिधानमत्र जाघटीति ॥ ११. °सितुकामे खं० विना ॥ १२. सव्वभं खे० सं० जै० हे १, २.३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy