SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ४२ आयारंगसुत्ते पढमे सुयक्खंधे [सू० १३८१३८. वयं पुण एवमाचिक्खामो, एवं भासामो, ऐवं पण्णवेमो, एवं परूवेमो -'सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अजावेतव्वा, ण परिघेतव्वा, ण परियावेयव्वा, ण उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो।' आरियवयणमेयं । १३९. ऍव्वं 'णिकाय समयं पत्तेयं पुच्छिस्सामो-"हं भो पावादुया ! किं भे सायं दुक्खं उताहु असायं ? समिता पडिवण्णे या वि एवं बूया-सव्वेसिं पाणाणं सव्वेसिं भूताणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिणिव्वाणं महब्भयं दुक्खं "ति त्ति बेमि। ॥ * १४सम्मत्तस्स बीओ उद्देसओ सम्मत्तो * ॥ [तईओ उद्देसओ] १४०. उवेहेणं बहिता य लोकं । से सव्वलोकंसि जे केइ विण्णू । अणुवियि पास णिक्खित्तदंडा जे "केइ सत्ता पलियं चयंति गैरा मुतच्चा धम्मविद् त्ति अंजू आरंभजं दुक्खमिणं ति णचा । एवमाहु सम्मत्तदंसिणो । ते सव्वे पौवादिया दुक्खस्स कुसला परिण्णमुदाहरंति ईति कम्मं परिण्णाय सव्वसो। १. 'मातिक्खामो सं० हे १, २, ३॥ २. चू० हे ३ विना- एवं परूवेमो एवं पण्णवेमो इ. खे० जै० सं० ख० हे १, २. ला०॥ ३. तव्वा खे० सं० । तव्वा ण उद्द० इ०॥ ४. एत्थं पि खे० जै० सं० खं० शां० । 'एरथ वि' 'एत्थं पि' उभयथा चू०॥ ५. जाणध इ० खे० खं०॥ ६. आयरिय सं० हे १. चू०॥७. पुद्धि खे० जै० सं० शा०॥ ८.णिकाय खे० जै० हे ३॥ ९. पत्तयं पत्तेयं खं० हे १, २. ला०॥ १०.हं भो पावादिया इ० । हं भो समणा माहणा किं चू०॥ ११. सातं दुक्खं उदाहु अस्सातं चू०। सायं दुक्खं तु(उ जै० इ०)ताहु असातं इ० खे० जै०॥ १२. अस्सायं खे० जै० शां० हे १, ३॥ १३. ति(त्ति हे ३) बेमि हे १, २, ३ ॥ १४. * * एतदन्तर्गतः पाठो नास्ति खे० जै० सं० खं० शां०॥ १५. उव्वेहेणं खं०। उवेह णं इ० खे० जै० सं० शां०। “उवेय(ह) वेतं बहिता लोग। .......... एतं ति जं वक्खामो" चू० । “उवेहे इत्यादि। योऽयमनन्तरं प्रतिपादितः पाषण्डिलोकः एनं धर्माद् बहिर्व्यवस्थितमुपेक्षस्व ।" शी०॥ १६. बहिता हे १,२,३. ला० चू० ॥१७. लोयसि हे १, २, ३. ला० ॥ १८. अणुवीयि जै० चू० शी० । अणुवीइ इ० ॥ अणुवितिय खं० । अणुचिंतिय हे २ । अणुविय हे १. ला० ॥ १९. केति इ० खे० शा० जै० खं०॥ २०. जहंती खे० जै० शा० । जहंति चू० । चयंती सं०॥ २१. गरे इ० खे० सं० ला. विना॥ २२. पावातिया चू० । पावादुया शां०॥ २३. तु०-सू०१०१। इति....... "सव्वसो न दृश्यते चू०॥ २४. कम्म हे १, २, ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy