SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते पढमे सुयक्खंधे [सू० ९४अमरायइ महासड्ढी । अट्टमेतं तु पेहाए । अपरिण्णाए कंदति । ९४. से तं जाणह जमहं बेमि। तेइच्छं पंडिए पवयमाणे से हता छेत्ता भेत्ता लुपित्ता विलुपित्ता उद्दवइत्ता 'अकडं करिस्सामि' ति मण्णमाणे, जस्स वि य णं करेइ । ____ अलं बालस्स संगणं, जे वा से कॉरेति बाले । णं एवं अणगारस्स जायति त्ति बेमि । ॥ * "लोगविजयस्स पंचमो उद्देसओ सम्मत्तो * ॥ [छटो उद्देसओ] ९५. "से तं संबुज्झमाणे आयाणीयं समुट्ठाए तम्हा पावं कम्मं णेव कुजा १० ण कारवे। ९६. "सिया तत्थ एकयरं विप्परामुसति छसु अण्णयरम्मि कम्पति । सुँइट्ठी लालप्पमाणे सँएण दुक्खेण मूढे "विप्परियाँसमुवेति । सएण विप्पमाएण पुढो वयं पकुव्वति सिमे पाणा पव्वहिता। १. अमराइ खे० जै० शां० चू० ॥ २. तुवेहाए खे० चू० । “अट्टमेतं तुवेहाए। भट्टो णाम अज्झाणोवगतो राग-दोसहितो वा, तमेवं उवेहाए पेच्छाहि ताव" चू०। “अट्ट इत्यादि, अतिः शारीरमानसी पीडा, तत्र भव आर्तः, तमार्तम्"प्रेक्ष्य दृष्ट्वा" शी० ॥ ३. अप्परिक्षावे(ए शा०) कंदति खे० जै० शां०॥ ४. से एवमायाणह खे० जै० शां० सं० चू०। “से एवमायाणह, से इति णिद्देसे, जं इमं कहितं अच्चत्थं जाणह आयाणह जं बेमि" चू०। “से त्ति तदर्थे, तदपि हेत्वर्थे, यस्मात् कामा दुःखैकहेतवः तस्मात् तजानीत यदहं ब्रवीमि" शी०॥५. हंता मेत्ता छेत्ता खे० जै० ख० चू० । शी० मध्ये हंता छेत्ता भेत्ता इत्येवंक्रमेण व्याख्यानम् । दृश्यतां सू० ६६ ॥ ६. लुंपइत्ता सं० । लुप्पं(लुप्प)तित्ता खे० । लुप्पतित्ता जै०॥ ७. विलुपित्ता नास्ति सं० चू० । विलुपइत्ता खे० जै० । विलुपिता खं० । दृश्यतां सू० ६६ ॥ ८. करेती खे० । कारेई हे १, २ । करेति खं०। जस्स वि य...""कारेति बाले इति पाठस्य चूर्णिः खण्डितत्वान्नोपलभ्यते ॥ ९. ण ह एवं चू०॥ १०. * * एतदन्तर्गतः पाठो नास्ति खे. जै० सं० खं० शा०॥ ११. से तं सं० खं० शां०॥ १२. आताणीयं खे० जै० खं। आताणीतं च ॥ १३. पावकम्म खे० शा० । पावक्कम खं० । पावकम्म हे ३ । “पावं कम्मं ण कुजा णो"कारवे चू ॥ १४. सिता खे० जै० खं० । “सिया [से] एगतरं विप्परामसति, सिया कयाई से इति असंजतस्स निद्देसो पमत्तसंजतो वा....."विविधं परामसति" चू०॥ १५. तत्थेगयरे(रं हे ३) विपरा हे १, २, ३॥ १६. यरंसि हे १, २, ३. ला०। °यरं शां०॥ १७. से सुहत्थी चू०॥ १८. सयेण खं०। सतेण हे १,२,३. ला०॥१९. विपरि' हे २. ला०॥ २०. यासुवेति हे १. ला० विना । विपरियासं एति चू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy