SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ २४ आयारंगसुत्त पढमे सुयक्खंधे [सू०८२८२. जाणित्तु दुक्खं पत्तेयं सायं, भोगामेव अणुसोयंति, इहमेगेसिं माणवाणं तिविहेण जा वि से तत्थ मत्ता भवति अप्पा वा बहुया वा से तत्थ गढिते चिट्ठति भोयणाए । ततो से एगया 'विप्परिसिढे संभूतं महोवकरणं भवति । तं पि से ऍगया प्यादा विभयंति, अंदत्तहारो वा सेऽवहरति, रायाणो वा से "विलुपंति, णस्सति वा से, विणस्सति वा से, अगारदाहेण वा से डन्झति । इति से परस्स अट्टाए कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण मुंढे - विप्परियाँसमुवेति। ८३. आसं च छंदं च "विगिंच धीरे । तुमं चेव "तं सल्लमाहडे। जेण सिया तेण णो सिया। इणमेव णावबुज्झति जे जणा मोहपाउडा । ८४. "थीभि लोए पंवहिते। ते भो ! वदंति एयाइं आयतणाई। से दुक्खाए मोहाए माराए णैरंगाए नरगतिरिक्खाए । सततं मूढे धम्मं णाभिजाणति । १. पत्तेय इ० हे १, २, ३. ला० चू० ॥ २. मेकेसिं खे० जै० सं० खं० । “इह माणुस्से एगे... माणवा" चू० । “भोगामवेत्यादि। भोगाः शब्द-रूप-गन्ध-रस-स्पर्शविषयाभिलाषाः, तानेवानुशोचयन्ति।""ईदृक्षश्चाध्यवसायः केषाञ्चिदेव भवतीत्याह-इहमेगेसिमित्यादि।" शी०॥ ३. बहु वा खे० जै० सं० खं०॥ ४. एगता खं. शां०॥ ५. विपरि खे० जै० सं० विना॥ ६. वगरणं सं० ख०॥ ७. एगता खे० ख० शां०॥ ८. दायारो वा खं। दायादा वा खे० जै० सं० शां०॥ ९. अदत्ताहारो खं०॥ १०.हे २ विना-से हरंति खे. जै० सं० शा. इ० । से हरति हे १. ला० । से वहरंति खं० । से अवहरति हे ३। "तस्य हरति" शी। दृश्यतां स ० ७९ ॥ ११. विलुपति खे० जै० सं०॥ १२. कूराणि कम्माणि शां० खे० ० सं० खं० ॥ १३. सम्मूढे हे १, २. ला० इ० ॥ १४. ला० खं० विना-यास उवेइ हे १ । °यासुवेति अन्यत्र । “से तत्थ गढिते जाव विपरियासुवेति एतं पुत्वभणितं" चू० ॥ १५. विविञ्च खे० जै० सं० । विगिंचि खं० । विकिंच चू० ॥ १६. तं नास्ति खं० ॥ १७. थीभिं खे० खं० । थीहि सं० । “थीभि इत्यादि" शी० । “थीभि भिसं [प]गारेहि वा वहितो पव्वहितो" चू०॥ १८. पवधिए खे० ॥ १९. णरगाए तिरिक्खाए खे० शां० । चूर्ण्यपेक्षया अयं पाठः सङ्गतः प्रतीयते । “णरयाए त्ति मतो नरएसु उववजइ, ततो उव्वहित्ता तिरिएसु ।" चू० । “नरगाए नरकाय नरकगमनार्थम् , पुनरपि नरगतिरिक्खाए ततोऽपि नरकादुद्वृत्त्य तिरश्च तत् प्रभवति" शी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy