SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते पढमे सुयक्खंधे [सु०७९णत्थि कालस्स णांगमो। सब्वे पाणा 'पिआउया सुंहसाता दुक्खपडिकूला अप्पियवधा पियजीविणो जीवितुकामा । सव्वेसिं जीवितं 'पियं । ७९. तं परिगिज्झ दुपयं चउप्पयं अभिमुंजियाणं संसिंचियाणं तिविधेण ५ जा वि से तत्थ मत्ता भवति अप्पा वा बहुगा वा से तत्थ गढिते चिट्ठति भोय णाए। ततो से एंगदा विपरिसिढे संभूतं महोवकरणं भवति। तं पि से एंगदा दीयादा "विभयंति, अदत्तहारो वा सेऽवहरति, रायाणो वा से विलुपंति, जस्सति वा से, विणस्सति वा से, अगारदाहेण वा से डज्झति । ___ इति से परस्सऽहाए कूराई कम्माइं बाले पकुव्वमाणे तेण दुक्खेण मुंढे १० विप्परियाँसमुवेति । मुणिणा हु एतं पवेदितं। अणोहंतरा एते, णो य ओहं तरित्तए। 'चरेऽसंकमणे' 'चर संकमणे' इति पाठद्वयमत्र भाति। "चरे इति अणुमतत्थे, असंकितो मणो जस्स स भवति असंकितमणो, ..... जे एवं असंकमणो स एव दढो। ...."अहवा जेण संकमिजंति तं संकमणं, णाणादितिएण मोक्खं संकमिजंति, तत्थ चर संकमणे दढे" चू० । "चर उद्युक्तो भव, क्व? संक्रमणे, ...... संक्रमणं चारित्रम् , तत्र । यदि वा अशङ्कमनाः सन् संयमं चर(रे शीखं० २)" शी०॥ ... ऽणागमो(मे इ०) खं० इ०॥ २. “पियाते(त)गा पिओ अप्पा जेसिं ते पि[यायगा" चू०। पियायया शीपा० । “प्रिय आयतः-आत्मा ..... येषां ते तथा" शी०॥ ३. सुहसाया खे. जै० शां० सं० खं० चू० विना ॥ ४. पितं खे० जै० सं० खं० हे १ ॥ ५. दुपयं च चउ' खे. जै० ॥ ६. तिविहेणं हे १, २, ३. ला० इ० ॥ ७. एगता खे० जै० सं०ख० चू०॥ ८. विविहं परिसिढे हे २. इ० विना। "एगता विपरिसिटुं.. विविधेहि प्रकारैः परिसिटुं विप्परिसिटुं, जं भणितं वेइतभुत्तसेसं" चू०। “विविधं नानाप्रकार परिशिष्टं प्रभूतत्वाद् भुक्तोद्वरितं" शी० । चतुर्थोद्देशके [सू० ८२] सर्वासु प्रतिषु 'विपरिसिटुं' 'विपरिसिटुं' वा पाठो दृश्यते, अतोऽत्रापि स एव स्वीकृतोऽस्माभिः ॥ ९. एगता खे० जै० सं० ख० ॥ १०. दातारो वा सं० ख० खेमू० जैमू० । दातादा वा खेसं० । दायाया वा जै० । दातारो संवयंति शां० । “दाइया विभयंति, ण वा सव्वस्स अवहिज्जति, पितिपिंडादि देंति तेण दातारो" चू० । “दायादाः पितृपिण्डोदकदानयोग्याः" शी० ॥ ११. विभवंति खं० हे ३ ॥ १२. अदत्तहारो वा से भवहरति हे ३. ला० । अदत्ताहारो वा से वहरंति खे० जै० सं० शां० खं० । दृश्यतां सू० ८२ । “अदत्तहारो वा' दस्युर्वाऽपहरति” शी०। अदत्तहारी छिद्देण अकमित्ता वा रायाणो वा अवहरंति त्ति" चू०॥ १३. णासति खे० जै० सं० ख० शां० । "णस्सति चउप्पयादि सयमेव" चू०॥ १४. सम्मूढे इ. । 'सम्मूढे' 'मूढे' उभयथा चू०॥ १५. यासुवेति खे० जै० सं० शां०॥ १६. एयं पवेतियं खे० जै०सं० ख०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy