SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते पढमे सुयक्खंधे [सू०४६इमं पि अंणितियं, एवं पि अणितियं; इमं पि असासयं, एयं पि असासयं; इमं पि चयोवचइयं, एयं पि चंयोवचइयं; इमं पि विप्परिणामधम्मयं, एवं पि विप्परिणामधम्मयं । ४६. एत्थ सत्थं समारभमाणस्स इच्छेते आरंभा अंपरिण्णाता भवंति। एत्य संत्थं असमारभमाणस्स इच्छेते आरंभा परिण्णाया भवंति। ४७. तं परिणाय मेहावी णेव सयं वणस्सतिसत्थं समारभेजा, णवेऽण्णेहिं वणस्सतिसत्थं समारभावेजा, णेवऽण्णे वणस्सतिसत्थं समारभंते समणुजाणेजा। ४८. जस्सेते वणस्सतिसत्थसमारंभा परिणाया भवंति से हु मुणी १० परिण्णायकम्मे त्ति बेमि । ॥ [सत्थपरिणाए] * पंचमो उद्देसओ सम्मत्तो * ॥ [छट्टो उद्देसओ] ४९. से बेमि–'संतिमे तसा पाणा, तं जहा-अंडया पोतया जराउया रसया "संसेयया सम्मुच्छिमा उब्भिया उववातिया। एस संसारे "त्ति पवुच्चति १५ मंदस अवियाणओ। "णिज्झाइत्ता पडिलेहिता पत्तेयं परिणिव्वाणं सव्वेसिं पाणाणं सव्वेसि भूताणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अस्सातं अपरिणिव्वाणं महब्भयं दुक्खं ति बेमि । १, २. अणिञ्चयं खे० शां० सं० चू० विना॥ ३, ४. चया-ऽवचइयं हे ३. ला०। चमोचसहयं खं०।। ५, ७. विपरिखे. जैशां० सं० विना॥ ६, ८.°णामयं। खे. जै. खं० शां०॥ ९. अपरिणाया खे० जै खं० विना॥ १०. सत्थमसमा इ. ला.। सस्थासमा हे २ । सत्थं समा खे० जै० हे १॥ ११. वन्नहिं खे० जै०॥ १२. कम्मे ति खं०॥ १३. * * एतदन्तर्गतः पाठो नास्ति खे० जै० सं० खं० शां०॥ १४. संति तसा चू० शी० ॥ १५. संसेइमा सं० । संसेयमा हे ३॥ १६. सं(स जै०)मुच्छिया खे० १०॥ १७. ति खं० इ०॥ १८. हे १, २, ३. चू० विना-स्सऽवियाणमो सं० । स्साविजाणतो खे. जै० खं० शां०। स्सावियाणओ शी०॥ १९. “णिज्झाइएत्यादि" शी। एतदनुसारेण णिज्झाइभ इति पाठान्तरं सम्भाव्यते॥ २०. परिणेवाणं खं० सं० विना॥ २१. अपरिणेब्वाणं ला० विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy