SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ नवमं परिशिष्टम् । १०१ . * * * * * * 8 : * * * * * * * * * * * * * * * ง ง ง แ 3 4 5 शुद्धपाठः °णावि गेहितो आहाराभावो भत्तकहा वैधयं पलिओ संग्रहस्ततः (इति वा) विसज्जिया, हरिएसेण प्ररूपणलक्षणा.... ... एकमिति तदिदम् णवमे ण याणइ लिङ्गसद्भावः, तं चेव भवे दिव्वो तस्स ॥ * [पृ०४९९ पं०१९] “पढमम्मि सव्वजीवा बीए चरिमे य सव्वदव्वाइं। सेसा महव्वया खलु तदेगदेसेण दव्वाणं ॥२६३७॥ प्रथमे प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने सर्वजीवास्त्रस-स्थावर-सूक्ष्मेतरभेदा विषयत्वेन द्रष्टव्याः, तदनुपालनरूपत्वात् तस्येति । तथा, द्वितीये मृषावादनिवृत्तिरूपे, चरमे च परिग्रहनिवृत्तिरूपे महाव्रते सर्वद्रव्याणि विषयत्वेन द्रष्टव्यानि । कथम् ?- 'नास्ति पञ्चास्तिकायात्मको लोकः' इति मृषावादस्य सर्वद्रव्यविषयत्वात्, तन्निवृत्तिरूपत्वाच्च द्वितीयव्रतस्य । तथा, मूर्छाद्वारेण परिग्रहस्यापि सर्वद्रव्यविषयत्वात्, चरमव्रतस्य च तन्निवृत्तिरूपत्वादशेषद्रव्यविषयतेति । ‘सेसा' इत्यादि खलुशब्दोऽवधारणे, तस्य च व्यवहितसम्बन्धः, ततश्च शेषाणि महाव्रतानि द्रव्याणां तदेकदेशेनैव भवन्ति इति क्रियाऽध्याहारः । तेषां द्रव्याणामेकदेशस्तदेकदेशस्तेनैव हेतुभूतेन विषयत्वेन भवन्ति, न तु सर्वद्रव्यैरिति भावः । कथम् ? इति चेत्, उच्यते- तृतीयस्य ग्रहणीय-धारणीयद्रव्याऽदत्ताऽऽदानविरतिरूपत्वात्, चतुर्थस्य तु 'रूवेसु वा रूवसहगेसु वा दव्वेसु' इत्यादिवचनाद् रूप-रूपसहगतद्रव्यसम्बन्ध्यब्रह्मविरतिरूपत्वात्, षष्ठस्य च रात्रिभोजनविरमणस्वरूपत्वादिति । एवममीषां सर्वद्रव्यैकदेशविषयता ॥ इति नियुक्तिगाथार्थः ॥२६३७॥” इति विशेषावश्यकभाष्यस्य मलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ । * * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy