SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ नवमं परिशिष्टम् । आचार्यश्रीअभयदेवसूरिविरचितटीकासहितस्य स्थानाङ्गसूत्रस्य शुद्धि-वृद्धिपत्रकम् । [सटीकस्य स्थानाङ्गस्य मुद्रिते विभागत्रयेऽस्माकमनवधानाद् दृष्टिदोषाद् भ्रान्त्यादेर्वा येऽशुद्धाः अपूर्णा वा पाठाः मुद्रिताः तत्स्थाने यादृशः पाठ आवश्यकः स एवात्र दर्शितः, अशुद्धपाठास्तु न दर्शिताः, अत एतत् शुद्धि-वृद्धिपत्रकमुपजीव्य सुधीभिः स्वयमेव तत्र तत्र पाठशुद्ध्यादिकं विधेयम् । इमेऽशुद्धा अपूर्णा वा पाठाः सूक्ष्मेक्षिकया निरीक्ष्य मुनिराजश्रीराजरत्नविजयैः अस्माकं दृष्टिपथमानीता इति तेषामुपकारं मत्वा तेभ्यो धन्यवादं वितरामि । ये पाठा अपसारणीयाः तेषां समीपे x ईदशं चिह्न विहितम् । येषु अक्षरेषु येषां वा अक्षराणां समीपे संशोधनं विहितं तानि अक्षराणि स्थूलाक्षरैर्मुद्रितानि । ये पाठाः वर्धिताः तेषां समीपे * ईदृशं चिह्न विहितम् ।] सटीकस्य स्थानाङ्गसूत्रस्य प्रथमे विभागे शुद्धपाठाः o . JNO. शुद्धपाठः 'गमाभावप्रसङ्ग इति । ईहाया कहणविहि विराहणा परिग्रहः * [४] एगा कण्हपक्खियाणं वग्गणा । एगा सुक्कपक्खियाणं वग्गणा । एगा कण्हपक्खियाणं णेरइयाणं वग्गणा, एगा सुक्कपक्खियाणं णेरइयाणं वग्गणा, एवं चउवीसादडओ भाणियव्वो । 'मेत्तं च मई पुरं व तव्वा 'ग्रहणेन लेष्ट्वा ' दण्डकः ४ ॥ पिवऽणन्नो खर्जूरादयो पराधान्निवे पादोपगमनम्, किरिया फलं महवय-अणु देवोद्योतोऽपि, पिव तंसं सिंघाडगं पिव १६१ १७६ १९७ २४६ १९ १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy