SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ [सू० १५६-१५७] संस्थान-वेदवर्णन-कुलकरादिनामानि । २८५ जहा असुरकुमारा तहा वाणमंतरा जोतिसिया वेमाणिया । [टी०] कइविहे संठाणेत्यादि, तत्र मानोन्मानप्रमाणानि अन्यूनान्यनतिरिक्तानि अङ्गोपाङ्गानि च यस्मिन् शरीरसंस्थाने तत् समचतुरस्रसंस्थानम्, तथा नाभित उपरि सर्वावयवाश्चतुरस्रलक्षणाऽविसंवादिनोऽधस्तु तदनुरूपं यन्न भवति तन्न्यग्रोधसंस्थानम्, तथा नाभितोऽधः सर्वावयवाश्चतुरस्रलक्षणाविसंवादिनो यस्योपरि च यत्तदनुरूपं न भवति 5 तत् सादिसंस्थानम्, तथा ग्रीवा हस्तपादाश्च समचतुरस्रलक्षणयुक्ता यत्र संक्षिप्तविकृतं च मध्यकोष्ठं तत् कुब्जसंस्थानम्, तथा यल्लक्षणयुक्तं कोष्ठं चतुरस्रलक्षणापेतं ग्रीवाद्यवयवहस्तपादं च तद्वामनम्, तथा यत्र हस्तपादाद्यवयवाः बहुप्रायाः प्रमाणविसंवादिनश्च तद् हुण्डमित्युच्यते। [सू० १५६] कतिविहे णं भंते ! वेए पण्णत्ते ? गोयमा ! तिविहे वेए 10 पण्णत्ते, तंजहा- इत्थिवेदे पुरिसवेदे णपुंसगवेदे । रतियाणं भंते ! किं इत्थिवेए पुरिसवेए णपुंसगवेए पण्णत्ते ? गोयमा ! णो इत्थि वेदे], णो पुंवेदे, णपुंसगवेदे [पण्णत्ते] । असुरकुमाराणं भंते !] किं [इत्थिवेए पुरिसवेए णपुसंगवेए पण्णत्ते] ? गोयमा ! इत्थि[वेए,] पुमविए,] णो णपुंसग[वेए] जाव थणिय त्ति । पुढवि[काइया आउ[काइया ते[काइया वा[काइया] 15 वण[प्फतिकाइया] बे[इंदिया] ते[इंदिया] चरिंदिया] संमुच्छिमपंचेंदियतिरिक्ख[जोणिया] संमुच्छिममणूसा णपुंसगवेया । गब्भवक्कंतियमणूसा पंचेंदियतिरिया तिवेया । जहा असुरकुमारा तहा वाणमंतरा जोतिसिया वेमाणिया । [टी०] कइविहे वेद(दे) इत्यादि, तत्र स्त्रीवेदः पुंस्कामिता, पुरुषवेद: 20. स्त्रीकामिता, नपुंसकवेदः स्त्रीपुंस्कामितेति । [सू० १५७] ते णं काले णं ते णं समए णं कप्पस्स समोसरणं णेतव्वं जाव गणहरा सावच्चा णिरवच्चा वोच्छिन्ना । जंबुद्दीवे णं दीवे भारहे वासे तीताए उस्सप्पिणीते सत्त कुलकरा होत्था, तंजहा 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy